________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
रयणवाल कहा तुमं पराहूओ ? भणसु, वच्छ ! भणसु जहावित्तं' वृत्तंतं, पुच्छेइ ते वाउलो जणओ सय राहमेव तप्पडिआरं का उकामो । एवमस्सासमाणेण मम्मणेण बाहाहि साहरिअ उट्ठाविओ पुत्तो कोडीकओ। मत्थयं जिग्घेतो णयणजलुल्लं लवणं लुछिउ लग्गो।
___एवं मम्मणेण परिपुच्छिओ सग्गहं जहाभूअं वइअरं पयडीका पेरिओ सगग्गरक्खरं रयणवालो फुडमकासी जहाणायं रहस्सं-"अस्थि खु तत्थभवंता भवंता पिअरसमाणा मे सेट्टिप्पवरा, परंण मे जणगा जणगा वत्थुत्तो। बुज्झि मए अज्ज सव्वंपि गुज्झं । अत्थि सिणेहंकुरघणाघणो महामणो पयडसत्तो जिणदत्तो मे पुज्जो पिआ। पच्चक्खं पेम-णई भाणुमई मे जम्मदायिणी जगणी। हंत, हंत ! दरिद-दवदड्ढा मोत्तूण मं अत्थ-परावत्तेणं भे गिहम्मि, अण्णाया कत्थइ पवसिआ। संपइ जइ मे जणणी-जणया आगम्म कहेंति "आगच्छ पुत्त !" तक्खणं अविलंब तेहि सद्धि वच्चामि णीसंदेहं णिशं गिहं । हद्धी ! किं पर-गिहठिइसुहं सुहं ? तुडिअमुडजमवि णिसं णिअं, धवलगिहं पि पारक्कं पारक्केरं ।" एवं भंणतो सो तारस्सरं परिदेविउं पउत्तो।
अविहाविग्रं, अवितक्किग्रं, अपच्चासिअंच सुणिआण रवणवयणं मम्मणेण अणुहूआ काइ असहणिज्जा अउला विअणा । तिव्वगई पत्ता हिअयगई। विप्फारिअं जायं
१ यथावृत्त २ माष्टुं म् ३ अस्थिस्त्यादिना (१४८) इति सूत्रेण बहुवचनेपि 'अत्थि' आदेशः ४ प्रोषिता।
For Private And Personal Use Only