________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
रयणवाल कहा
पडिवय-सुणणेगतप्परं विलंबासहं विलोइअ बालमुहं अंते थेरेण सदक्खिण्णं मणयं रहस्सुग्घाडणं कयं-"पुत्त ! विचित्तोऽयं महारण्णरूवो संसारो। किमघडिअं ण घडइ एत्थ जंतूणं । ताव चिअ मणुओ उत्तप्पो' हवइ जाव तिणा ण अईअं पच्चक्खं कीरइ। अज्ज ! सव्वावि दिट्ठिपहमागच्छन्ती जगस्स लीला ण मायहि आइरित्तार । केवलमासा णह-संकासा। भद्द ! अलाहि रहस्स-पप्फोडणेण । खलइ मे रसणा ते इइवुत्तं पयडोकाउ। तहा वि अत्थि ते तिव्वा जिण्णासा, तो कहेमि किंचि तवाऽविण्णायं पुव्वचरिअं । सुणसु, आसि णयर-जणमाणणिज्जो अड्ढो ते पिया जिणदत्तो। पियंवया दाणसीला भाणुमई सक्खं लच्छी ते जणणी । आसी जया तुमं गब्भम्मि तयाणि जाओ अकम्हा आवइतडी -णिवाओ तुह सामिद्धोए उवरि । सुमिणविलायं विलोणा सव्वावि वंस-परंपरा-संचिआ लच्छी। जाव दविणविणिमयेण मम्मण-गिहम्मि तुमं रक्खिऊण रयणीए अलक्खिआ अणत्थ पलाणा ते जणणी-जणया । एवं कहमाणो सो थेरो बाह-जलाउल-लोयणो संवुत्तो। आसी तुह पिआ मे परमो मित्तो। ण एआरिसो सुअणो मए दिट्ठो अण्ण जणो पुत्त ! संपई ण जाणेमि कत्थ ते जवेंति विवआ-कालं । तुज्झ विरह-दुब्बला । कुल भाणुआ ! अत्थि तुम्हकेरं परमं किच्चमिणं जं लिहिआणुसारं णिय-हत्थेण पहूअं धणं विढविअ, रिणमुत्तो हविअ, पिअराणं च गवेसणं काऊण, तेहिं सध्दिं णि घरं गच्छेज्जा । सोम्म ! सो च्चिअ आणंदणो
१ उद्धताः २ मृगतृष्णातिरिक्ता-यथा—मायण्हिआ, झला (पाइयलच्छी ५४२) ३ नभोतुल्या ४ आपत्तडिन्निपातः ।
For Private And Personal Use Only