________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
रयणवाल कहा
कलंकिओऽहयं । किमण्णे मे जन्मदायगा मायर-पिअरा ? किं ण मम्मणो मे तत्तिओ' पिआ। अव्वो ! ण गुज्झं जाव विसयीकुणेमि ताव ण मए कि पि पच्चुत्तरिअव्वं । इअ णिच्छिआण सयराहमेव तओ उढिओ णाणा-विगप्प
खोलिअ-माणसो तुहिमासेवमाणो तत्त-गवेसण-तप्परो चलिओ । मग्गम्मि आवणिओ एगो थेरो आवणम्मि ठिओ दिट्ठि-पहं गओ। विमण-दुम्मणो सो अईयं रहस्सं पयडीकारे उकामो तस्स ससीममागओ।
हिम-पुलुटुमरविदं विव मिलायमाणमुहमिमं रयणवालं लक्खिअ किं कारणं'ति गवेसणापरो सो पुच्छेउ लग्गो"वच्छ ! कीस तमं दीससि अज्ज गहिर-चिता-विहलो ? णिच्चं पंफूल्लं तुह वयण-सयपत्तं कहमज्ज हित्थं विलिअं मे पडिहाइ ? भण, सिग्धं भण, जहा ते दुह-पडिआरं करेमि किंचि ।"
दीहं उसिणं नीससंतेण रयोण सूइओ सब्वो वि जहावत्तं वृत्तंतो। कहमहं तेण णिभंच्छिओ कीअदास'त्ति सद्दे ण । किं रहस्सं विज्जए एत्थ ? को एआरिसो गुज्झो वइअरो ? जिण्णासेमि ताय ! सव्वमिणं जहातहं ।
आयण्णिअ रयणवालस्स पुच्छणं सेराणणो जा। सो परिणयवयो । अणुहूअमईनं पच्चक्खं परिप्फुरिअं तस्स । अवत्तव्वं गुज्झमिणं दरफुडिआहरो वि मूअल्लिओ ठिओ।
१ तात्विकः २ आपणिकः---'दूकानदार' इतिभाषा ३ हिमप्लुष्टम्
For Private And Personal Use Only