________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
रयणवाल कहा अज्ज तु पडिण्णायं मए अगहिअ-धणेण ण जहिअव्वं ठाणमिणं । इअ साहेऊण तत्थेव निच्चलं ठिओ रयण वालो रइअ'-पल्हथिओ।
सगरिहं सुणिऊण तस्स थुडंकिअयं वयणं परोवि कोव-कंपिआहरो जाओ । हरे ! दुद्धगंधिअमुहो' वि जं किमवि अवलवइ जंबुल्लो । जाणामि अहमवि अस्स अवंजणिज्ज वईनं । पगब्भो ण जाणेइ चत्त-सगिहस्स ठिइं। जभणभणो कहं ण लज्जए णीइं उवदिसेतो। ता विसयं करेमि अस्स पुरओ मायरपिअराणं दुहदं वृत्तंतं । इस चितेऊण कोह-कासाइअ-नेत्तो सो सगरिहं वोत्तुमाढत्तो"अरे धट्ट ! तुण्हिक्को होहि तुण्हिक्को। मा मोरउल्ला पगभं दंससु । ण मुणेसि महामुक्ख ! मायर-पिअराणं पवास-कारणं तुह जम्मोत्ति । कीअ-दास ! कीस तुमं एआरिसं धिट्ठिमं दक्खवेसि, किमप्पिअं ते बप्पेण मे दव्वं ?
ओसर ओसर बप्पुडा" ! इओ आयण्णेउणि कज्जलियं अईअं। जम्मंध ! कहं गविल्लो हवि" भमसि ? णाहं तुझं किमवि दाहं । णत्थि णाम कोइ तुज्झ अहिआरो मग्गण8 इह ।” एवं समुह-विकूणिअं अहमण्णस्स कक्कसवयणतीरेहिं ताडिओ मम्माहओ 'अमुणिअ-तप्पच्चारण'२. हिअयो संकिओ कलुस-समावण्णो असमंजसं दसं च पत्तो । कहमेसो पच्चारेइ गरिहेइ य मं अवियारिअ-वक्कपाहाणपक्खेवेण ? कीस एएण 'कीअदासो त्ति सिओ
१ रचितपर्यस्तिकः पालथी मारके' इतिभाषा २ रोषतप्तवचनम्, यथा- रोसेण उण्हिक्कं वयणं जं थुडंकिअयं (पाइयलच्छी ६५१) ३ दुग्धगन्धिकमुख:-बालकः ४ बकवादी (दे०) ५ अव्यञ्जनीयम् ६ स्वच्छन्द
For Private And Personal Use Only