________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
इओ य अइसुहेण लालिओ पालिओ रयणवालो बालो चंकमणक्खमो जाओ। सवएहिं सद्धि अणेगाहिं डिभकीडाहिं कोलतो, खणेण रूसेतो, हसेतो, रुएंतो, भूअलम्मि आलोटेंतो सयज्झ'-छावेहि विथक्केतो', किविणस्स हिअयं कोआसावेइ, पसाहेइ, आणंदाणंदिग्रं च कुणइ। अणेगाहिं आहिवाहीहिं सुरक्खिओ संगोविओ पुत्तो अट्ठवासिओ जाओ। पढविओ मम्मणेणं पढणणिमित्तं पाढसालाए अणुहविणो गुरुणो समीवं । विणय-विवेग-संपण्णो एसो चवलमेहाए विज्जाज्झयणं कुणेतो णाणाविज्जा-पारं गओ जाओ। इंगि आगारमाराहेमाणो अज्झावयस्स परमं पसायं पत्तो । विज्जा-भार-गरुओ वि लाघव-गुणेहिं सव्वत्थ सिलाहणिज्जो मुणिओ। मम्मणेणावि गिह-कज्जम्मि, आयाणप्पयाणम्मि, आवण-वावारम्मि य परिचिओ, संसत्तो च कओ। दुआलस्सवासिओ वि परिणय-वयो इव कज्ज-कुसलो संवुत्तो । आवणम्मि चिट्ठमाणो, वावारं कुणमाणो, महुरं ववहरमाणो य सब्वेसिं अईव चक्खुस्सो लग्गइ। अणेगे गाहगा तु इमिणा वत्तालावेण संतुवा तत्थ चिन्ति । बालोवि केरिसो दक्खो'त्ति भिसं पसंसेमाणा उरेण उवळढ़ता पुलइआ हवंति ।
१ प्रातिवेश्मिकबालैः, यथा-'सयज्झो, समोसिओ' (पाइयलच्छी ७६९)
For Private And Personal Use Only