________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
तइओ ऊसासो अनेन प्राञ्जलेन । इत्थं नियतं श्रेष्ठी महामूल्यवन्तं हरिचन्दनभारं साधारण-काष्ठ-मूल्येन अर्पयति धूर्ताय धनदत्ताय । सोऽपि 'अस्य रहस्यस्य मा कोऽपि कोविदः भवतु' इति गुप्तरूपेण गृहीत्वा संगोपयति, अनुकूलं वारं प्राप्य अन्यत्र प्रस्थाप्य अतुलो लाभो ग्रहणीयः' इति निश्चितं वञ्चकेन । किन्तु प्रतिफलितं कैतवं कीदृशं प्रतिभयं कज्जलित परिणामं दर्शयति इति न ज्ञातं तेन मायाविना।
जिनदत्तस्य एवं सुखेन उदर-निर्वाहो भवति । प्राप्त-मुद्रया सन्तुष्टा भानुमती सानन्दं विपत्कालं उल्लङ्घयति । पूर्वावस्थास्मरणं यदा कदा भवेत् तदा तदा निज-घटित-पाप-परिणति चिन्तयन्तौ इमौ मनः प्रसादयतः । 'धर्मः एव एकं शरणम्' इति स्मरन्तौ न मिथ्याशोककरौ जायते । परं न एतादृशं दिनं, यामः, मुहूर्त वा व्रजति यस्मिन् प्रियपुत्रस्य स्मृतिर्न सद्यस्का भवति । तत्रगतं उदन्तं प्राप्तु हृदयं उत्तान्तं तिष्ठति, परम् दविष्ठदेशान्तरे न मनागपि चिरञ्जीविनः पुत्रस्य प्रवृत्तिः प्राप्ता स्यात् ।
For Private And Personal Use Only