________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
रयणवाल कहाँ ण लक्खि णेण पंजलेण'। इत्थं णिअयं सेट्ठी महामुल्लिल्लं हरिचंदणभारं साहारणकट्ठमोल्लेण अल्लिवइ धुत्तस्स धणदत्तस्स । सो वि अस्स रहस्सस्स मा कोवि कोविओ होउत्ति गुत्तरूवेण गहिऊण संगोवेइ । अणुऊलं वारं पप्प अण्णत्थ पट्ठविअ अउलो लाहो गहणिज्जो 'त्ति णिच्छिन्नं वंचगेण । किंतु पडिफलिअं कइअवं केरिसं पडिभयं कज्जलिअं परिणामं दक्खवेइ 'त्ति ण णायं तेण मायाविणा ।
जिणदत्तस्सेवं सुहेण उअर-णिवाहो हवइ । पत्तमुद्दाए संतुट्ठा भाणुमई साणंदं विवइ-कालमुल्लंघेइ । पुव्वावत्थासरणं जाहे जाहे हवेज्जा, ताहे ताहे णिअ. घडिअ-पाव परिणइं चितेमाणा इमे मणं पसाअंति । धम्मो चिअ एगं सरणं'ति सरेंता ण मिच्छा सोअपरा जायंति । परं ण एआरिसं दिणं, जामो, मुहत्तं वा वच्चइ जम्मि पिअ-पुत्तस्स सई ण सज्जुक्का होइ । तत्थगयं उअंतं पावेउं पडिपलं हिअयमुत्तम्मिअं चिट्ठइ, परं दविट्ठदेसंतरम्मि ण मणावि चिरंजीविणो पुत्तस्स पउत्ती पत्ता सिआ ।
१ प्राञ्जलेन २ कोविदः ३ उत्तान्तम्-खिन्नमित्यर्थः ४ मनागपि ।
For Private And Personal Use Only