SearchBrowseAboutContactDonate
Page Preview
Page 88
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir राजविद्या। [१] मानुषी सुख शान्तिः स्थितिश्च प्रब. न्धानांस्थैर्यम् ।संपतिः सौभाग्यमेश्वर्य धनानि सुखानि राज्यमेवच । सहः प्रीत्यया लोक संग्रहं राज्यं सुस्थिर मचलंध्रुवम् । पुरुषायोग्यनास्थि याद योजकाधिक्तर योग्यः । दूरान्निकट निवाशी स्वदेशी सामिप्यस्थाय्याधिक तरुपयोगी यादि धर्मेण प्रवर्तनं परस्परम्। धर्मेण लोक संग्रहम्-जनसमूहं स्वकरणम् । धर्मेण मिथः परस्पर हितार्थं तपः पुरुषार्थ परिश्रमं कुर्वन्ति तेषां प्रत्येक फलं सुखानि धनमवच सर्वं शुद्धोच्चश्वर भावेन मिथो परस्परं संविभक्तम् वा प्रति फलानि प्रत्योपकार प्रदानं परस्परम् न कश्चित्परिश्रमस्य प्रतिफलं प्र. त्योपकारं हतव्या। यथा कर्म तथा फलं For Private And Personal Use Only
SR No.020594
Book TitleRajvidya
Original Sutra AuthorN/A
AuthorBalbramhachari Yogiraj
PublisherBalbramhachari Yogiraj
Publication Year1930
Total Pages308
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy