SearchBrowseAboutContactDonate
Page Preview
Page 89
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir राजविद्या | [ १७ ] न्यायः सेवोच्च दृष्ट्या परिपालनं सर्व धर्मः । एतेषुहानिः तया विविधा विद्या देशोन्नति मिथो परस्पराणां हित प्रीतिः बलबुडिः पराक्रम राज्यं सर्वे शनैः शनैः विनश्यन्ते प्रणामे राज्यमपरहस्तेऽपर कुले प्रजायन्ते अतः सततं धर्मे न्याये रक्षणपारमार्थिके परोपकारे पत्योपकारे प्रतिफलं परदाने लोक संग्रहे प्रवर्ति । धर्मेण सहाय साधनोपायः । स्वपोषेऽ समर्थानामन्ध पंग्वनाथ बालका विधवा स्त्रीय स्वपोषेऽसमर्थानां पोषणम् । विविध विद्यानां प्रचारः । धर्मोपदेश प्रबन्धः । पुण्य धर्मेश्वराराधनमुपाशनम् । न्याय मर्यादां प्रबन्धं पश्येज्जगति सन्मार्गे प्रवत्त्यर्थम् । तथैवापर भूमृद्भिः नृपैः सहकार्या प्रीति धर्मेण प्रवर्तनं For Private And Personal Use Only
SR No.020594
Book TitleRajvidya
Original Sutra AuthorN/A
AuthorBalbramhachari Yogiraj
PublisherBalbramhachari Yogiraj
Publication Year1930
Total Pages308
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy