SearchBrowseAboutContactDonate
Page Preview
Page 87
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir [१५] राजविद्या। पुरुषः चारेणोऽत्साहेन गुप्तवान्तं परिज्ञानम् । आय व्यय समाक्षणम् । प्रमावश्य प्रथमोपायः। भोजनम् । राज विद्योपदेश वा प्रचीन वीरयश वार्ता श्रुत्वा धर्ममवलबनम् वा वीर सुभटानां यशो वा धनिनां ज्ञानिनां कीतीतिहास श्रुणुयात । स्वेष्टे दृढस्तिक भावः शरीरेन्द्रिय संयमः । सदाचारः । स्वदेश मातृभाषाया प्रीतिः स्वदेश शुद्ध बलिष्ट भोजनम् । स्ववीर वषमतेन प्रभावः । स्वजाते मर्यादया विवाहमेक्यं भावः । धर्मयुक्त पुरुषाथ। प्रकृति रचना कार्या पश्येत् । सर्व साधारण परिज्ञानाथै राज्ञां वष वाहनंचा साधारणम् विशेष चिन्हमवश्यमेव परंतु गुप्तवान्त प्राप्त नवश्याः । प्राय वाऽधिक्तरांशेन मनुष्यैः For Private And Personal Use Only
SR No.020594
Book TitleRajvidya
Original Sutra AuthorN/A
AuthorBalbramhachari Yogiraj
PublisherBalbramhachari Yogiraj
Publication Year1930
Total Pages308
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy