SearchBrowseAboutContactDonate
Page Preview
Page 86
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir राजविद्या | [ १४ ] तार्थ रक्षान्यायः ताभ्यांसृष्टेः सुखशा न्तिः स्थितिश्च प्रबन्धानां स्थैर्यम् । स्वस्थ संपति सौभाग्यमायुश्च संवर्धनं । सर्वे प्रबन्ध पश्येत् । तत्त्व ज्ञानार्थ दर्शनम् । सर्वोपरी राजविद्योपदेशे परिपूर्णम् । वीर सुभट्टानां मस्तकः राजा। प्रजाप्रीय राजातिष्टतेचिरम् । प्रात् समये ? शरीरात्मशुद्धिः - शरीर शुद्धयर्थं स्नानम् तथैवात्म शुद्धयर्थम् सर्व शक्तिपतीश्वर माराधनमुपाशनम् सदाच्चारश्च योगः | तत्पश्चात्स्वधर्म रक्षान्यायं पश्येत् - प्रथम क्षत्रियाणां वरि सुभटानां प्रतिदिनास्त्रशस्त्राणा मभ्यासं पश्येत् पश्चान्यायम् — राज्य कर्मचारीणां योग्यतां कार्याणि पश्येत । स्वतंत्रतया प्रजा समिलम् । गुप्तवेष गुढ For Private And Personal Use Only
SR No.020594
Book TitleRajvidya
Original Sutra AuthorN/A
AuthorBalbramhachari Yogiraj
PublisherBalbramhachari Yogiraj
Publication Year1930
Total Pages308
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy