________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रश्नव्याकरणसूत्रे शरीरादिति२ । 'अवीसंभो' अविश्रम्भः-अविश्वासः-पाणवधकारकेषु जीवानां विश्वासो नैव भवति इति हिसाया अविश्रम्भकारणत्वादविश्रम्मव्यवहारः३, 'हिंसविहिंसा' हिंस्यविहिंसा हिंस्यानां जीवानां विहिंसा प्राणवियोगः अजीवानां हिंसाया अभावात् 'हिंस्याना' मितिकथितम् ४ । ननु अरूपिणः हिसेव न सम्भवति इति हिंसविहिंसेत्युक्तावपि किमायातमितिचेन्न स्वरूपत एव प्राणवियोग रूपहिंसायागृह्यमाणत्वात् । उक्तश्च
" पञ्चेन्द्रियाणि त्रिविधं बलं च उच्छ्वासनिच्छ्वासमथान्यदायुः।
माणादशैते भगवद्भिरक्तास्तेषां वियोजीकरणं तु हिंसा ॥ १॥" 'तहा अकिच्चं च' तथा अकृत्यं च-तथा तेनप्रकारेण अकृत्यम्-अकरणीयं भगवता निषिद्धत्वात् ५ । 'घायणा य' घातना च-हननं ६ । 'मारणा य' मारणा चपाणपीडनम् । 'वहणा' हननम् ८ । 'उद्दवणा' उपद्रवणम् ९, ‘निवायणा' निपातना-यस्य यावन्तः प्राणाः सन्ति तस्य तेभ्यः निपातनंदूरीकरणम् , यद्वा'तिवायणा' इति पाठे त्रिपातना-त्रयाणां मनोवाकायानां पातना=ध्वंसना १०, 'आरंभसमारंभो' आरभ्यन्ते विनाश्यन्ते इति आरम्भाः प्राणिनः तेषां समारम्भः -परितापः-"परितात्रकरो भवे समारंभो” इति वचनात् । आरम्भो वा कृष्यादि व्यापारः तेन समारम्भः प्राणिपीड़नम् ११ । 'आउयकम्मस्सुबद्दवो भेयनिठवण गालणा य संवट्टगसंखेवोत्ति' आयुःकर्मण उपद्रवः भेदः निष्ठापनं गालना च संपवर्तकः संक्षेपः, आयुः कर्मण उपद्रवः समुच्छेदः, भेदा विनाशः, निष्ठापन समापनम् , गालना=निस्सारणम् । संवर्तकः-सर्वबलसामर्थ्यादीनां संकोचनम् , संक्षेपः-अभावकरणम् १२ । 'मच्चू' मृत्युः=मरणम् १३, 'असंजमो' असंयमः-न (अवीसंभो) अविश्रंभ३, (हिंसविहिंसा) हिंस्यविहिंसा४, तथा (अकिचं) अकृत्य५, (घायणा) घातना६, (मारणा) मारण७, (वाहगा) हनन८, (उद्दवणा) उपद्रवणा, (निवायणा) निपातना१०, (आरंभसमारंभो) आरंभसमारंभ ११, (आउयकम्मस्सुबद्दवो भेयणिवणगालणा य संवदृग संखेवो) आयुकर्म का उपद्रव, भेद, निष्ठापन, गालना, संप्रवर्तक, संक्षेप१२, (मच्चू ) मृत्यु १३, (असंजमो) असंजम१४, ( कडगमद्दणं) " अवीसंभो" अविश्रम, (४) " हिंसविहिंसा" डिस्यविडिसा, (५) “ अकिच " मकृत्य, (६) “घायणा" धातना, (७) " मारणा" भा२९, (८) “ वाहणा" उनन, (6) "उद्दवणा" पद्र१!, (10) निवायणा" निपातना, (११) "आरंभसमारंभो” मा मसभास, (१२) " आउयकम्मरसुवद्दवो भेयणिवणगालणा य संवदृगसंखेवो” आयुमने उपद्रव, लेह, नियन, मासना, सप्रपत्त, संक्षेप, (१३) “ मच्चू" मृत्यु, (१४) " असंजमो” असम, (१५) "कडगमणं" ४४४
For Private And Personal Use Only