________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सुदशिनी टीका अ० १ सू०५ मृषावादरूप द्वितीयं अधर्मद्वारनिरूपणम्
२९
संयमोऽसंयमः सावद्यानुष्ठानम् १४ । ' कडगमद्दणं' कटकमद्दनं - कटकेन सैन्येन किलिजेन वा आक्रम्य मर्द्दनं, प्राणवध कारणत्वादौपचारिकः प्राणबधे कटकमर्दनं व्यवहारः १५ । 'वोरमणं' व्युपरमणं जीवस्य प्राणतो वियोजीकरणम् १६ । 'परभवसंकामकारओ' परभवसंक्रमकारकः = नरकनिगोदादि चतुर्गतिसंसार पुनः पुनः परिभ्रमण हेतुत्वात् १७ । 'दुग्गइप्पत्राओ' दुर्गतिमपातः - दुर्गतौ नरकादि दुष्टगतौ प्रपातयतीति दुर्गतिप्रपातः नरकनिगोदादि कुगति दायकः १८ । 'पावकोवो य' पापकोपश्च = पापं कोपयति = प्रवर्धयति इति पापकोपः सकलपापोत्पादकत्वात्, या पापस्य कोपकार्यत्वात्पापकोपः क्रोधस्वरूप इत्यर्थः १९, 'पावलोभो य' पापलोभश्व - पापं लुभ्यति धातुनामनेकार्थत्वात् संश्लिष्यति यस्मात् स पापलोभः = पापागमनद्वारलक्षणः २० | 'छविच्छेओ' छविच्छेदः - छविः = शरीरं तस्य छेदः = कर्तनमिति छविच्छेदः शरीरकर्तनम् । यद्वा शरीरावयवच्छेदनम् २१ ।
"
'जीवितकरणों' जीवितान्तकरणः = प्राणोच्छेदकरः २२ । 'भयंकरो = भयदायकः २३ । 'अणकरो' ऋणकरः - ऋण अनेकेष्वपि भवेषु नानाविधदुःखभोगेरपि दुरषनेयस्वरूपं करोतीति ऋणकरः २४ | 'वज्जो' वर्ज्यः = त्याज्यः । अथवा वज्रमित्र गुरुत्वात्, तत्कारि प्राणिनामधः पातकत्वाद् वा वज्रम् २५ । 'परितावण Forओ' परितापनाश्रवः = परितापनारूप आस्रवः । भव भव सन्तापकत्वात् २६, 'विणासो ' विनाशः - प्राणविध्वंसनरूपः २७ । 'निज्जवणो' निर्यापना=निर्यापयति= निर्गमयति प्राणिनः - प्राणानिति निर्यापना=पाणनिस्सारणम् २८ । 'लंपणा' लोपना - प्राणिप्राणविगमनम् २९ । 'गुणाणं विराहणा ' गुणानां विराधना = श्रुतकटकमदन १५, (वोरमणं) व्युपरमण १६, (परभवसं कामकारओ) पराभवसंक्रमकारक १७, (दुग्गपवाओ) दुर्गतिप्रपात १८, (पावकोवो) पापकोप १९, (पावलो भो) पापलोभ २०, (छविच्छेओ) शरीर का नाश २१, (जीबियंतकरणो ) जीवितान्तकरण २२, (भयंकरो) भयंकर २३, (अणकरो ऋणकर २४, (बज्जो) वर्ज्य २५, (परितावण अण्हओ) परितापनाश्रव२६, (विणासो) विनाश२७, (निज्जवणो ) निर्यापना२८, ( लंपणा) लोपना २९, ( गुणाणं विराहणा )
भर्हन, (१६) "वोरमणं" व्युपरमाणु, (१७) “ परभवसंकामकारओ " परालव सभा२४, (१८) "दुग्गइप्पवाओ " दुर्गति प्रयात, (१८) " पावकोवो” पापीय, (२०) “ पात्रलोभो” पापसोल, (२१) “छविच्छेओ ” छवि२४४, (२२) " जीवि - यंत करणा” वितान्तश्शु, (२३) "भयंकरो ” (लय ४२, (२४) “अणकरो” ऋणु४२, (२५) " वज्जो" वर्ज्य, (२६) " परितावण अण्हओ " परितापनाश्रव, (२७) “विणासे।" विनाश, (२८) "निज्जवणे।” निर्यापना, (२४) "लुपणा" सोचना,
For Private And Personal Use Only