________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सुदर्शिनी टीका अ०१ सू० ५ मृषावादरूप द्वीतियं अधर्मद्वारनिरूपणम् २७
पूर्व प्राणिवधस्य स्वरूपामुक्तम् , इदानीं यन्नामेति प्रतिज्ञातानि तस्य नामान्याह-'तस्से 'त्यादि। ____ मूलम्-तस्स य इमाणि नामाणि गोणाणि हुंति तं जहापाणवहर, उम्मूलणा सरीरओर, अवीसंभो३, हिंसविहिंसा, तहा अकिच्चं च५, घायणाय६,मारणाय७, वहणा८, उद्दवणा९. निवायणा य१०,आरंभसमारंभो११, आउयकम्मस्सुवदवो भेयाणिहवणगालणा य संवदृगसंखेवो१२, मच्चू१३, असंजमो१४, कड. गमदणं१५, वोरमण१६, परभव संकामकारओ१७, दुग्गतिप्पवाओ १८, पावकोवो य१९, पावलोभोय२०,छविछेओ२१, जीवियंतकरणो २२, भयंकरो२३, अणकरो२५, वजो२५, परितावण अण्हओ२६, विणासो२७, निजवणो२८, लंपणा२९, गुणाणं विराहण३० त्ति वि य तस्स एवमादीणि णामधेजाणि हुंति तीसं पाणवहस्स कल्लुसस्स कडुयफलदेसगाई ॥ सू० ५॥
टीका-'तस्स य' तस्य च माणवधस्य ' इमाणि' इमानि अनुपदं वक्ष्यमाणानि नामाणि' नामानि 'गोणाणि' गौणानि-गुगनिष्पन्नानि 'हुति' भवन्ति 'तीसं' त्रिंशत् , 'तं जहा' तद्यथा-'पाणवह' प्राणवधः जीवघातः१, 'उम्मूलणा सरीराओ' उन्मूलना शरीरता=वृक्षोत्पाटनमिव उन्मूलना जीवस्य
प्राणिहिंसाका इस प्रकार स्वरूप कहकर अब सूत्रकार इसके कितने नाम हैं यह प्रकट करते हैं-तस्स य इमाणि' इत्यादि।
टीकार्थ-(तस्स गोणाणि इभागि नामाणि तीसं हुंती) उस प्राणिहिंसाके ये गुणनिष्पन्न तीस नाम हैं (तं जहा) वे इस प्रकारसे हैं-(पागवह) जीवघात१, (उम्मूलणासरीराओ) शरीरसे वृक्षको उखाडनेको तरह जीवकी उन्मूलनार,
પ્રાણવધનું આ પ્રકારનું સ્વરૂપ સમજાવીને હવે સૂત્રકાર તેનાં કેટલાં नाम छ ते प्रगट ४३ छ-" तस्स य इमाणि" त्याह.
टी-"तस्स गोणाणि इमाणि नामाणि तीसं हंति" ते प्रावधाना शु प्रमाणे त्रीस नाम छ " तंजहा" ते मे २॥ प्रमाणे छ-(1) " पाणवह " पडत्या, (२)"उम्भूलगा सरीराआ"वृक्षने 63वानी रेभ शरीरमाथी लवनी भूदाना,(3)
For Private And Personal Use Only