SearchBrowseAboutContactDonate
Page Preview
Page 751
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ७०५ reaterणसूत्रे } असद्भूतार्थानि वचनानि 'जंपंति' जल्पन्तियते । हास्यकारिणो द्वितीयमहाव्रतनाशका भवन्तीत्यर्थः । कीदृश हास्यम् ? इत्याह - ' परपरिभवकारणं - परापमानहेतुकं च हास्यं भवति । तथा - 'परपरिवायप्पियं' परपरिवादप्रियं = परपरिवादः = अन्यदूषणाविधानं प्रिय इष्टो यस्मिंस्तत्तादृशं च हास्यं भवति । तथा-' परपीलाकारगं ' परपीडाकारकं च हास्यं भवति । तथा-' भेयविमुत्तिकारणं भेदविमूर्तिकारकं - भेदः = चारित्रभङ्गः: विमूर्तिः = विकृतनयनवदनादित्वेन विकृतशरीराकृतिस्तयोः कारकं च हास्यम् । 'अण्णोष्णजणियं च होज्ज हार्स ' अन्योन्यअर्थको गोपन करने वाले एवं असद्भूत अर्थ को प्रकट करने वाले वचनों को बोला करते हैं । सत्यमहाव्रत में सद्भूत अर्थका प्रकाशन और असद्द्भुत अर्थ का प्रकट करना हेय कहा है, अतः हास्य में जब इस प्रकार की परिस्थिति रहती हैं कि उसमें असद्भूत अर्थ का प्रकटन और सद्भूत अर्थ का गोपन होता है, तो द्वितीय महाव्रत का संरक्षण इस अवस्था में कैसे हो सकता है नहीं हो सकता, इसलिये हास्य का त्याग कहा गया है । ( परपरिभवकारणं च हासं ) हास्य पर के अपमान का कारण होता है। (परपरिवायप्पियं च हास') होस्य में पर के दूषण का कथन करना प्रीय लगता है । ( परपीलाकारगं च हासं) हास्य में इस बातका भी ध्यान नहीं रहता है कि इस हास्य से अन्य को कष्ट हो रहा है । ( भेयविभुत्तिकारगं च हास) हास्य चारित्र के भंग का हेतु हो जाता है। इसमें नयन वदन आदि शारीरिक अवयव विकृत बन जाते हैं । ( अण्णोष्णजणिय च होज्ज हासं ) हास्य અસદ્ભૂત અને પ્રગટ કરનારાં વચને મેલ્યા કરે છે. સત્યમહાવ્રતમાં સદ્ભૂત અર્થનું ગેાપન તથા અસદ્ભૂત અર્થનું પ્રકાશન હેય ગણાવેલ છે. તા હાસ્યમાં જ્યારે એવા પ્રકારની પરિસ્થિતિ રહે છે કે તેમાં અસદ્ભૂત અર્થ પ્રગટ કરાય છે અને સત્કૃત અર્થનું ગેપન કરાય છે, તે એ પરિસ્થિતિમાં દ્વિતીય મહાવ્રતનું રક્ષણ કેવી રીતે થઈ શકે ? થઇ શકે જ નહીં માટે હાસ્યના પરિત્યાગ उरवो लेहो मेस सूत्रारे मतान्युं छे. " परपरिभवकारणं च हासं હાસ્ય અન્યના અપમાનનું કારણ બને છે. " परपरिवायप्पिय' हास " हास्यभां અન્યનાં દૂષણૢાનું કથન કરવું પ્રિય લાગે છે. " परपीलाकार व हासं " હાસ્યમાં તે વાતનું પણ ભાન રહેતું નથી કે તે હાસ્યથી કાઈ બીજાને કષ્ટ थ रधुं छे. " भेयविमुत्तिकारगं च हासं " हास्यने सीधे यरित्रनो झोप થાય છે. તેમાં નયન, વદન આદિ શરીરના અવયવા વિકૃત થઈ જાય છે. " अण्णोष्णजणियं च होज्ज हासं " हास्य में से पधारे माणुस अन्योन्य भण "" For Private And Personal Use Only
SR No.020574
Book TitlePrashnavyakaran Sutram
Original Sutra AuthorN/A
AuthorKanhaiyalalji Maharaj
PublisherJain Shastroddhar Samiti
Publication Year1962
Total Pages1002
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy