SearchBrowseAboutContactDonate
Page Preview
Page 752
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सुर्शिनी टीका अ० २ सू० ८ पञ्चमीभावनास्वरूपनिरूपणम् ७०३ अनितं-परस्परकृतं च भवति हास्यम् , तथा हास्ये 'अण्णोण्णगमणं ' अन्योन्यगमनं-परस्पराधिगमनीयं च ' मम्म' मम-प्रच्छन्नपारदार्यादिदुचेष्टितं भवति । तथा-' अण्णोण्णगमणं' अन्योन्यगमनं-परस्परविज्ञेयं च ' कम्म' कर्म लोकनिन्दादिरूपं होज्ज' भवति । हास्येन पच्छन्नमपि कर्म प्रकाशितं भवतीति भावः। तथा-'कंदप्पाभिभोगगमणं' फन्दाभियोगगमनम् कन्दः कान्दर्पिका देवविशेषा हास्यकारिणो भण्डप्रायाः, अभियोगाः आज्ञाकारिणो देवाः, तेषु गमनं गमनकारणम् तत्तद्देवविशेषेषत्पत्तिकारणं च भवति हास्यम् । हास्यकारी साधुश्चारित्रलेशाद्देवत्वं प्राप्तोऽपि तत्र कान्दर्पिकेषु आभियोगिकेषु देवेघृत्पद्यते न तु महर्दिकेषु इत्यर्थः। तथा-' आसुरियं ' असुरत्वं 'किव्विसत्तणं' किल्विषत्वं चाण्डालप्रायदेवविशेषत्वं च 'जणेज्ज' जनयेत् 'हासं' हास्यम् । यतो हास्या दीदृशो गतिर्भवति जीवस्य, ' तम्हा' तस्मात् ' हास' हास्यं न सेवितव्यम् । आपस में दो आदि जन मिलने से होता है। (अण्णोण्णगमणं च होज्ज मम्म) इस हंसी में परदाररमण आदि दुश्चेष्टायें प्रच्छन्न रहा करती हैं। तथा ( अण्णोण्ण गमणं च होज्ज कम्म) इसी हंसी में परस्पर में होनेवाले दुष्कृत्यों से उनकी लोक में निंदा होती है उसे बाहर वे अपने मुख यद्यपि नहीं कहा करते हैं फिर भी आपस की हँसी से ही उनका दुष्कृत्य लोकों के समक्ष प्रकाशित हो जाता है। (कंदप्पाभिओगगमणं ) तथा हास्यकारी साधू चारित्र के लेश से यदि देवगति में उत्पन्न होवे तो भी वह भांड जैसे कान्दर्पिक तथा आज्ञाकारी आभियोगिक देवों में उत्पन्न होता है महर्द्धिक देवों में नहीं। ( आसुरिवं किब्बिसत्तणं घजणेज्ज हासं ) यह हास्य चांडालप्राय अमुरदेवों में किल्बिषजाति के देवों में उत्पत्ति का कारण होता है। (तम्हा हासन सेवियव्वं ) इसपाथी थाय छे. “अण्णोण्णगमणं च होज्ज मम्म” से हास्यमा ५२६॥२२भए। माहिदुश्येष्टाया प्रसन्न २९ती हाय छे. तथा “ अण्णोण्णगमणं च होज्ज कम्मं " 24t (२यमा मन्योन्य यता त्याने सीधे तेनी मा नि थाय છે, તેને તેઓ પોતાનાં મુખથી બહાર કહ્યા કરતાં નથી તે પણ અન્યની सी-भ०१४थी ४ तेभर्नु हुकृत्य हो। समक्ष २ थ/ नय छे. “ कंदप्पाभि ओगगमणं " तथा २५४२ साधु ने देवतिभा पन्न थाय तो ५५ ચારિત્રતાની ન્યૂનતાને કારણે તેઓ ભાંડ જેવા કાંદપિંક તથા આજ્ઞાકારી આભિयोगि वामा पनि थाय छ, भदि वोभा नहीं. " आसुरिय किब्वि. सत्तणं च जणेज्ज हास" ते हास्य यांस मातिमा असुरवामा विveतिना हेवामा उत्पत्तिनुं ॥२६ मने छ. " तम्हा हासं न सेवियव्वं" ते For Private And Personal Use Only
SR No.020574
Book TitlePrashnavyakaran Sutram
Original Sutra AuthorN/A
AuthorKanhaiyalalji Maharaj
PublisherJain Shastroddhar Samiti
Publication Year1962
Total Pages1002
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy