________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सुवशिनी टीका अ० २ सू० १४ मृषावादिना जीवघातकवचननिरूपणम् २३५ मित्याह-मुदितं-हर्षसहितं 'बहुखज्जपेजकलियं' बहुखाद्यपेयकलित-बहु-प्रचुरं खाद्यं = भोज्यं मोदकमांसादिकं पेयं मदिरादिकं तेन कलिन-युक्तम् । तथा 'कोउगविण्हावणसंतिकम्माणि कुणह ससिरविगहोवरागविसमेसु सजणस्स परिजणस्स य निययस्स य जीवियस्स य परिरक्खणटाए ' तत्र कौतुकविस्नापनशान्तिकर्माणि =कौतुकं सौभाग्यवृद्धयर्थ दृष्टिदोषनिवृत्त्यर्थ च रक्षापोट्टलिकादोरकादिबन्धन, विस्नापन-विविधैर्मन्त्रौषधादिभिः संमिलितजलैः, स्नापनं शान्तिकर्म च-होमजपादिकमित्येतानि 'सजणस्स' स्वजनस्य आत्मीयजनस्य पुत्रादेः 'परिजणस्स' परिजनस्य च दासदास्यादेश्य पुनः 'निययस्स य' निजकस्य च-स्वस्य ' जीवियस्स' जीवितस्य ' परिरक्वणट्टयाए ' परिरक्षणार्थाय कदा ? इत्याह-'ससि रविगहोवरागविसमेसु ' शशिरविग्रहोपरागविषमेषु-शशिरव्योः तत्र चन्द्रसूर्ययोः ग्रहेण-राहुलक्षणेनोपरागः उपरञ्जनं ग्रहणमित्यर्थस्तेन विषमेषु-कष्टयुक्तेषु दिवसेषु अथवा शशिवि एव नवग्रहेषु मध्ये ग्रहौ तयोरुपरागः-तनुधनादिकष्टकरस्थानेषुहो, अथवा प्रसूतिका का स्नपन हो । (मुदियं बहुखजपेजकलियं) उसमें बडा हर्ष मनाया जावे, अनेक प्रकारके खाद्य-मोदक मांस आदि भोज्य, एवं मदिरा आदि पेय (पीने योग्य) पदार्थ रहें। तथा (कोउगविहावणसंतिकम्माणि) सौभाग्यवृद्धिके निमित्त एवं दृष्टिदोष की निवृत्ति के अर्थ रक्षापोहलिका, दोरक आदिके बंधनरूप कौतुकको, अनेक प्रकार के मंत्रोंसे
औषध आदिकोंसे मिश्रित जलसे स्नान करानेरूप विस्नापनको होमजपादिरूप शांति कर्मको तुम (मजणस्स परिज गस्स य निययस्मय जीवियस्स परिरक्षणढाए ) सब पुत्रादिरूप आत्मीयजन की, दासीदास आदिरूप परिजनों को; तथा अपने जीवनकी रक्षाके अर्थ तथा जब (ससिरवि गहोवरागविसमेसु कुणह) चन्द्र और सूर्य जिन दिनों में राहु ग्रसित हो रहे हों उन दिनों में करो' अथवा इन कौतुक विस्नायन, एव शांतिकर्मों मथा प्रसूतिने भा२८ स्नान ४२२१ मध्ये “ मुदियं बहुखज्जपेज्जकलियं" તે પ્રસંગે ખૂબ આનંદ મનાવે જોઈએ-અનેક પ્રકારનાં ખાદ્ય-લાડુ, માંસ આદિ सोन्य, मने महि माहि पेय पदार्थानी व्य१२५॥ थवी त “ कोउग विण्हावणसंतिकम्माणि" सौभाग्य वृद्धिने निमित्त. मने दृष्टिहीपना निवाराने માટે રક્ષાપટ્ટલિકા, દેરી આદિના બંધનરૂપ કૌતુક, અનેક પ્રકારના મંત્રથી. ઔષધો આદિથી મિશ્રિત જળથી સ્નાન કરવારૂપ વિસ્તાપન, હેમ જપાદિ રૂપ शांति भी, तमे “ सजणस परिजणस व निययरस य जीवियस परिरक्खगट्टाए" पुत्राहि ३५ मात्भीय सननी, हास हासी माह ३५ परिसनानी तथा चाताना वननी रक्षाने भाटे न्यारे “ससिरविगहोवरागावेसमेसु कुणह"
For Private And Personal Use Only