________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रश्नव्याकरणसूत्रे उपद्रवस्थानम् । 'घोरा संगामा बटुंतु ' घोरा संग्रामा वर्तन्तां भवन्तु ' जयंतु ' जयन्तु-विजयं प्राप्नुवन्तु च । 'सगडवाहणाइं य पत्रहंतु ' शकटवाहनानि च प्रवहन्तु-शकटानि गन्त्रः वाहनानि च नौकादीनि प्रवहन्तु-प्रचालयन्तु । उवणयणं चोलगं विवाहो जन्नो अमुगम्मिहोउ दिबसे सुकरणे सुमुहुत्ते सुनक्खत्ते सुतिहिम्मि य' तत्र ‘उवणयणं' उपनयनं-कलाग्रहणं 'चोलगं' चोलकं बालकानां प्रथम शिरोमुण्डनं, विवाहः पाणिग्रहणं प्रसिद्धं 'जन्नो' यज्ञः एतत्सर्वम् अनुगंमि'अमुकस्मिन् दिवसे मुकरणे करणानि एकादश, तत्र-यव-बालब-कौलव-तैत्तिल-गर-णिज विष्टयश्चैतानि सप्त करणाणि, शकुनि चतुष्पद नागकिंस्तुघ्नानि चत्वारि स्थिराणि, इत्येषामन्यतमकरणे शुभे ' सुमुहुत्ते' सुमुहूर्ते शोभने रौद्रादित्रिंशदन्यतमे 'मुनक्खत्ते' सुनक्षत्रे अश्विन्यादिषु शोभने पुष्पादिके 'सुतिहिम्मि' सुतिथौ नन्दादिषु अन्यतमे ' होउ' भवतु । तथा ' अज' अद्य अस्मिन्नहनि ‘होउण्हवणं' भवतु स्नपन सौभाग्यसन्ततिसमृध्यर्थं वधादेः स्नानं प्रतिकास्नानं च। किंभूत ? ही पक्षि समुदाय को नष्ट कर दो । (सेणाणिज्जाउं) सेना यहांसे निकले और निकल कर उपद्रवग्रस्त स्थान पर जावे (घोरा संगामा वदंतु जयतु) वहां घोर संग्राम वह करें और विजयश्री को पायें ( सगडवाहणाई य पवहंतु ) शकट-गाड़ी और वाहन-नौका आदि वे चलावें, ( उवणयणं चोलगं विवाहो जन्नो अमुगम्मि होउ दिवसे सुकरणे सुमुहुत्ते सुनक्खत्ते सुतिहिम्मिय) उपनयन(जनोइ)-कलाग्रहण, चोलक-प्रथम शिरोमुंडन, विवाह, यज्ञ ये सब अमुक दिवसमें, अमुक बवादि शुभकरण में, रौद्रादि तीस ३० मुहत्तों में, अमुक अच्छे मुहूर्त में अश्विनी आदि सत्तावीस नक्षत्रों में से किसी अमुक शुभ नक्षत्र में नंदा आदि तिथियों में से किसी अच्छी तिथि में होना चाहिये । तथा ( अज्ज होउण्डवणं ) आज सौभाग्य एवं सन्तति समृद्धि के निमित्त वधू ( वहु ) आदि का स्नान नाणे मने तो।नवा विस्तारमा लय " घोरा संगामा वटुंतु जयंतु " त्यां ते लय'४२ युद्ध ४२ मने विन्य प्राप्त ४२. “सगडवाहणाई य पवहंतु" श2-13. मने पाइन-नौ माहिते यावे, “उवणयणं चोलगं विवाहो जन्नो अमुगम्मि होउ दिवसे सुकरणे सुमुहुत्त सुनक्खत्त सुतिहिम्मिय " उपनयनકલાગ્રહણ, ચિલક-પ્રથમ વાળા ઉતરવાની ક્રિયા, વિવાહ, યજ્ઞ એ સઘળું અમુક દિવસે, અમુક બવાદિ શુભ કરણમાં, રૌદ્રાદિ ત્રીસ (૩૦) મુહૂર્તોમાંના અશ્વિની આદિ સત્તાવીસ નક્ષત્રમાંના કેઈ શુભ નક્ષત્રમાં, નંદા આદિ તિથિयांमांनी ४ शुल तिथि थ . तथा “ अज्ज होउण्हवणं" सारे સૌભાગ્ય અને સંતતિ સમૃદ્ધિને માટે વધૂ (વ) આદિને સ્નાન કરાવવું જોઈએ,
For Private And Personal Use Only