________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
[ ५
]
पृ.सं.
३१
५६९
६६२
६६४
विषयाः विशेषपदार्थनिरूपणम् भा. विशेषपदार्थनिरूपणम् भा० विशेषस्य द्रव्याद्यतिरिक्तत्वनिरूपणम् भा० विषयभोगजसुखस्य क्षणिकत्वादिकथनम् टी. विहित नित्यकर्माकरणस्य प्रत्यवायहेतुत्वे विप्रतिपत्तिनिरासः टी. वेगस्य गुणान्तरत्वे युक्तिः टी.
गोत्पत्तिप्रकारः भा. बंपर्म्यनिदर्शनलक्षणं वैधय॑निदर्शनोदाहरणं व भा० बोषिकगुणकथनम् भा. शातेः पदार्थान्तरत्वखण्डनम् टी. बादादीनामनुमानेऽन्तर्भावकयनम् भा. अवनिरूपणम् भा० सम्पविभागः भा. सदस्य श्रोत्रग्राह्यत्वप्रकार: भा० शब्दस्यार्थप्रतिपादकत्वे विप्रतिपत्तिनिराकरणम् टी.-. सरीरस्य पाञ्चभौतिकत्वनिरास: टी. शास्त्रारम्भः भा० शुक्तिरजतप्रतीतेरलौकिकवस्तुविषयकत्वलनम् टी. शौर्यादीनां गुणेष्वन्तर्भावकथनम्, ते च शोयो दार्यकारुण्यदाक्षिण्योण्यादयः टी. धोत्रस्य नभोदेशत्वम् टी. पणां पदार्थानां साधय निरूपणम् भा० सत्कार्यवादखण्डनम् टी. सत्तानिरूपणम् टी. सत्तासामान्यव्यवस्थापनम् भा० सत्प्रत्ययकमकथनम् भा. सनिकृष्टविप्रकृष्टयोः परस्पराभावरूपत्वमतखण्डनम् समवायः, द्रव्यादिसाधम्यं च भा. समवायनिरूपणम् भा० समवायसद्भावे प्रमाणम् भा. समवायस्य द्रव्याद्यतिरिक्तत्वम् भा. बमबायस्य नित्यत्वम् भा० बनवायस्य संयोगभिन्नत्वम् भा० अमवायस्यानुमेयत्वम् भा० समायस्याप्रत्यक्षात्वम् भा.
१५
७४३ ७१५
७७३
७७० ७८२
७४
For Private And Personal