SearchBrowseAboutContactDonate
Page Preview
Page 73
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra विषयाः ममवायस्यैकत्वम् भा० साघम्यं वैधप्रिक रणारम्भः भा साधम्यं वैधर्म्य शब्दार्थ कथनम् टी० www.kobatirth.org [ प्र • समान जात्यारम्भकगुण कथनम् भा० समानाधिकरणारम्भकगुणकथनम् भा० समानासमानजात्यारम्भक गुणकथनम् भा० -सम्बन्ध प्रयोजनकथन फलम् - टी०का सम्भवस्यानुमानेऽन्तर्भावादिकथनम् भा० सविकल्पक प्रत्यक्षान्तर्भूतकल्पनापदार्थ विचार: टी० सलिलादीनां गन्धशून्यत्वकथनम् टी० साधर्म्य निदर्शनलक्षणं साधर्म्य निदर्शनोदाहरणं च भा० सुखस्य दुःखाभावरूपतावादिमतखण्डनम् टी० सुखादीनां ज्ञानात्मकत्वमतनिरासः टी० 1 adv सृष्टिसंहारविधिः भा० सौगतमतम् अविनाभावपदार्थ नियामककथनम् टी० सौगतमखण्डनम् अनुमाने टी० संयोगजगुणकथनम् भा० संयोगनाशकथनम् भा० सुरभिचन्दन प्रत्यक्षस्य चक्षुर्घाणोभयजन्यत्वमतखण्डनम् टी० सुवर्णादीनां रूपस्पर्शव्यतिरिक्त द्रव्यत्वसाधनम् टी० सुवर्णादिस्तेज सत्वसाधनम् टी० ... संख्या निरूपणम् भा० संख्येयनाशेऽपि संख्या व्यवहारोपपत्तिः टी० संयुक्त प्रत्ययनिमित्तत्वेन संयोगसिद्धौ विप्रतिपत्तिनिरासः टी० सामान्यगुणकथनम् भा० सामान्यनिरूपणम् भा० सामान्यविभागादिः परमपरमित्यादिना भा० सामान्यस्य द्रव्याद्यतिरिक्तत्व व्यवस्थापनम् भा० सामान्यादिषु सामान्याभावकथनम् टी० सामान्यादीनामकृतकत्वे युक्तिः टी० सामान्यादीनां त्रयाणां साधर्म्यकथनं स्वात्मसत्वं बुद्धिलक्षणत्वम् अकार्यत्वमकारणत्वमसामान्यविशेषवत्त्वं नित्यत्वमर्थशब्दानभिधेयत्वं च भा० सिद्धदर्शनस्थ विद्यान्तरत्व खण्डनम् भा० सुखनिरूपणम् भा० ... ... : Acharya Shri Kailashsagarsuri Gyanmandir For Private And Personal ... ... *** ... ... **** ... .... 606 ... ... ... 2006 180 ... 190 : पू. सं. ७७७ २४० २४२ २४१ ५ ५४२ ૧૨ ७४ ૨૮ ४१ १६ २३१ ७४१ २१ ७४८ ૪ ५१ જર ६२६ ६३० ६३३ २१८ २७६ १०२ ६७ १२१ જર ver २६७ २८३ L २३८ ३६१
SR No.020573
Book TitlePrashastapad Bhashyam
Original Sutra AuthorN/A
AuthorShreedhar Bhatt
PublisherSampurnanand Sanskrit Vishva Vidyalay
Publication Year1977
Total Pages869
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy