________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
[ ५४ ]
पृ. सं०
२५४
२५३ २५१ २५२ ४५६
४७८
४८२ ४८० ४९० ४७६
विषयाः योगिप्रत्यक्षकथनम् भा० रसनिरूपणम् भा० रसनेन्द्रियस्याप्यत्वम् टी० रूपद्रव्यतादाम्यमतखण्डनम् टी० रूपनिरूपणम् भा० रूपस्य आश्रयनाशनाश्यत्वे युक्तिः टी० रूपादिषु प्रत्यक्षोत्पत्तिकारणकथनम् भा० रूपादिसंज्ञायां बीजकथनम् भा० लक्षणस्य प्रयोजनम् टी० लिङ्गलक्षणम् भा. लिङ्गलक्षणेऽतिव्याप्तिनिरासे मतविशेषनिरासपूर्वकस्वमतव्यवस्थापनम् लिङ्गाभासकथनम् भा० लिङ्गाभासे सूत्रकारस्य विशेषमतोपन्यासः भा० ... लैङ्गिकलक्षणम् भा० वर्णात्मकशब्दोत्पत्तिविधिः भा० वर्णाश्रमिणां सामान्यरूपेण धर्महेत कथनम् भा० ... वाक्यस्यार्थप्रत्यायकत्वे स्फोटवादनिराकरणारम्भः टी० वानप्रस्थानां धर्महेतुनिरूपणम् भा० वायुनिरूपणम्, तद्गुणकथनम् । तस्य वैविध्यम्, अनित्यस्य त्रैविध्यम् भा. वायोरप्रत्यक्षत्वकथनं वाय्वनुमान प्रकारश्च टी. वायौ कर्मोत्पत्तिकथनम् भा० विज्ञानवादिमतखण्डनम् टी० विद्याविभाग: भा० विपर्ययनिरूपणम् भा० विपर्ययास्वीकर्तृमतम् टी० विपर्ययास्वीकर्तृमतखण्डनम् टी० विभागजगुणकथनम् भा० विभागनिरूपणम् भा. विभागलक्षणम् भा० विभागविनाशः भा. विभागजविभागादिः भा० विभुद्वयसंयोगमतखण्डनम् भा० वियुक्तप्रत्यक्षकथनम् भा० विशेषणविशेष्ययोरेकज्ञानालम्बनत्वे बाधक
६७१
१११
७३३ २६८
४४१
४२३ ४३०
२३६
३६३ ३६४ ३८२ ३६५
४६५
२७६
For Private And Personal