________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
[ ५३ ]
पृ. सं.
७००
१२०
४१.
६४
."
विषया: प्रवजितस्य धर्महेतु निरूपणम् भा० प्रसारणनिरूपणम् भा० प्राणस्य वायुत्वम् भा. बुद्धिनिरूपणं बुद्धिभेदनिरूपणं च भा० बुद्धिविभागः, तस्य द्वैविध्यं विद्याविद्याभेदेन अविद्यापि चतर्धा ___ इत्यादिना भा.
४११ बुद्धे रन्तःकरणग्राह्यत्वमतखण्डनम् टी०
२३२ बुद्धयपेक्षगुणकथनम् भा०
२३६ ब्राह्मणादीनां प्रत्येक धर्महेतुकथनम् भा० भावनाख्यसंस्कार निरूपणमू भा.
६४७ भावस्थाभावकार्यत्वे विप्रतिपत्तिनिराकरणम् टी. ... भूतात्मनां साधयंकथनाम् भा० भ्रमणादीनां गमनेऽन्तर्भावः, तानि च भ्रमणरेचनस्यन्दनोव॑ज्वलनतिर्यपतननमनोनमनादीनि भा. मङ्गलश्लोकव्याख्या मङ्गलस्य सफलस्वसाधनं च टी०... मङ्गलाचरणम् भा. मनसि कर्मकथनम् भा०
७३५ मनसि प्रमाणोपन्यासः, मनोनिरूपणं तद्गुण नरूपणं च भा० मनसो ज्ञातृत्वनिराकरणम् टी०
२२५ मनोबहुत्वव्यवस्थापनम् टी. महोदयशब्दार्थः तत्र तैथिकानां बोद्धादीनां च मतभेदः प्रदर्शितः टी० ... महोदयाभिधस्यापवर्गस्य पारम्पर्येणास्मिनिबन्धे हेतृत्वकथनम् टी० .. मुक्तानमात्रजन्यत्वं कर्मसमुच्चितज्ञानजन्य त्वं वा इति मतयोविवेकः टी. ६८३ मुक्तेः पुरुषार्थत्वसाधनम् टी. मुनिशब्दार्थकथनम् टी. मूर्तगुण कथनम् मूर्तामूर्तगुणकथनं च भा०
२२६ मोक्षक्रमनिरूपणम् टी०
६७४ यन्त्रमुक्तेषु गमननिरूपणम् भा. यावद्दव्यभाविगुणकथनम् भा०
२४६ युगपत्रितयकारणनाशजपरत्वापरत्वनाशोदाहरणम् भा०
४०६ योगिनामतोन्द्रियार्थज्ञाने विपरीतानुमाने दोष कथनम् टी०
४
४६८
For Private And Personal