SearchBrowseAboutContactDonate
Page Preview
Page 69
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org [ ५२ ] विषया: परार्थानुमाने पूर्वपक्षनिरासः टी० परिमाणनिरूपणम्, तस्य चातुर्विध्यम् । महद द्विविधम् । अण्वपि द्विविधम् । अनित्यपरिमाणमपि चतुविधम् भा० परिमाणस्य द्रव्यातिरिक्तत्वव्यवस्थापनम् टी० पाणिमुक्तेषु गमननिरूपणम् भा० पिठरपाक (परमाणु संयोगजपाक) वादनिराकरणम् टी० पीलुपाक (पूर्वव्यूहनाशाद् व्यूहान्तरोत्पत्तिपूर्व कपाक) वादिमतपरिष्कारः टी० पूर्वरूपनाशे प्रमाणों पन्यासः टी० पृथिवीपरमाणुरूपादीनां पाकजोत्पत्तिविधानम् भा० पृथिव्यप्तेजोवायुमनसां पृथिव्युदकज्वलनपवनात्ममनसां च साधर्म्यकथनम् भा० पृथिव्यादीनां चतुर्णां साधर्म्यकथनम् भा० पृथिव्यादीनां त्रयाणां साधर्म्यकथनम् भा० पृथिव्यादीनां नवानां साधर्म्यकथनम्, द्रव्यत्वयोग इत्यादिना भा० पृथिव्यामभिघातात् कर्मोत्पत्तिः भा० प्रतिज्ञाया उदाहरणन् भा० प्रतिज्ञालक्षणम् भा० २६३ २५६ पृथक्त्वनिरूपणम् भा० ३३२ पृथिवीजलयोः साधर्म्यकथनम् भा० ६४ ६५ पृथिवीजलात्मनां साधर्म्यकथनम् भा० पृथिवीतेजसोः साधर्म्यकथनम् भा० ६७ पृथिवीनिरूपणम्, पृथिव्या गुणानां कथनम् । तस्या द्वैविध्यम् । अनिश्यायास्त्रविध्यम् भा. ७० २५७ ५६ ६३ ६३ ૧૪ पृथिव्यादीनां परत्वापरत्ववत्त्वे बाधकनिरासः टी० पृथिव्यादीनां पञ्चानां साधर्म्यकथनम् भा० Acharya Shri Kailashsagarsuri Gyanmandir प्रत्यक्ष निर्णयकथनम् भा० प्रत्यक्ष निर्णयोदाहरणम् भा० प्रत्यक्षनिरूपणम् प्रत्यक्षप्रकारकथनं च भा० प्रत्यक्षानुमानयोर्विरोधे बलाबलकथनम् टी० प्रत्यक्षे मानमितिमेयमातॄणां विभागः भा० For Private And Personal 108 प्रत्याम्नायनिरूपणम् भा० प्रत्याम्नायोदाहरणम् प्रत्यम्नायावयवस्यानुमानाङ्गत्वे शङ्कासमाधानं च भा० प्रयत्ननिरूपणम् प्रयत्नविभागादिकथनं च भा० पू. सं. ૧૬૪ ३१४ ३१६ ७१८ २६० ५७ ५६ ७२६ ५६६ ५६५ ६२२ ६२४ ४४२ ३७४ ४७१ ६११ ६१२ ६३८
SR No.020573
Book TitlePrashastapad Bhashyam
Original Sutra AuthorN/A
AuthorShreedhar Bhatt
PublisherSampurnanand Sanskrit Vishva Vidyalay
Publication Year1977
Total Pages869
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy