________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
[ ४ ]
विषयाः
एकै केन्द्रियग्राह्यगुणकथनम् ( भा० ) ऐतिह्यस्यानुमानेऽन्तर्भावकथनम् ( भा० ) कणादशब्दार्थकथनम् (टी० )
कर्मज गुणकथनम् (भा० )
कर्मणां जातिपञ्चकत्वव्यवस्थापने शङ्कासमाधिः ( भा० )
कर्मनिरूपणम् (भा० )
कर्म प्रत्यक्षे विप्रतिपत्तिनिराकरणम् (टा० ) कामादीनामिच्छायामन्तर्भावकथनम् (भा० ) कारणगुणपूर्वक गुणकथनम् ( भा० ) कारणत्वञ्चान्यत्र पारिमाण्डत्यादिभ्यः ( भा० ) कारणवतां कार्यत्वानित्यत्वे ( भा० ) कालकृतपरत्वापरत्वोत्पत्तिकथनम् (भा० ) कालनिरूपणम्, सर्वकार्याणामुत्पत्तिस्थितिविनाशहेतुत्वम्, क्षणादिव्यवहारहेतु:, तद्गुणकथनम् (भा० )
कृतदारविद्याव्रतस्नातकानां धर्महेतुनिरूपणम् (भा० )
क्रिया हेतुगुणकथनम् भा०
क्रोधादीनां द्वेषान्तर्भावकथनम् भा०
गन्धनिरूपणम् (भा० )
गन्धशून्यत्वं सलिलादीनाम् टी०
गुण निरूपणारम्भ:, तेषां निर्गुणत्वं निष्क्रियत्वम् भा०
घ्राणस्य पार्थिवत्वे प्रमाणम् टी० घ्राणे प्रमाणकथनम् टो० चक्षुषस्तैजसत्वकथनम् टी ० चित्ररूपयुक्तिकथनम् टी०
गुणविभागो रूपरसादिभेदेन भा०
गुणस्य निर्गुणले निष्क्रियत्वे युक्तिः टी०
गुणादीनां पञ्चानां निगुर्णत्वनिष्क्रियत्वे भा०
गुरुत्वनिरूपणम् भा०
गुरुत्वस्य त्वगिन्द्रियग्राह्यतावादिमतखण्डनम् टी०
ग्रन्थकार वंशवर्णनादिकम् टी०
ग्रन्थोपसंहारः भा०
....
::
...
**
गमनत्वस्य कर्मत्वापययत्वकथनम् भा०
गमनत्वस्य कर्मत्वपर्ययत्वे विशेषसञ्ज्ञया गमनग्रहणस्य फलम् भा०
गमननिरूपणम् भा०
.-.
***
...
nee
For Private And Personal
Acharya Shri Kailashsagarsuri Gyanmandir
पू. सं.
२३१
५५८
४
२३६
७१
६६७
૪૪૦
६३५
२३६
४७
૪૧
३६७
१५५
६६१
२४४
६३७
२५५
७०६
७१०
७००
७४
२२७
२६
२२८
४३
૪૦
६४०
७८७
७८६
दद
८८
६६
७५