SearchBrowseAboutContactDonate
Page Preview
Page 66
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org [ ४ ] विषयाः एकै केन्द्रियग्राह्यगुणकथनम् ( भा० ) ऐतिह्यस्यानुमानेऽन्तर्भावकथनम् ( भा० ) कणादशब्दार्थकथनम् (टी० ) कर्मज गुणकथनम् (भा० ) कर्मणां जातिपञ्चकत्वव्यवस्थापने शङ्कासमाधिः ( भा० ) कर्मनिरूपणम् (भा० ) कर्म प्रत्यक्षे विप्रतिपत्तिनिराकरणम् (टा० ) कामादीनामिच्छायामन्तर्भावकथनम् (भा० ) कारणगुणपूर्वक गुणकथनम् ( भा० ) कारणत्वञ्चान्यत्र पारिमाण्डत्यादिभ्यः ( भा० ) कारणवतां कार्यत्वानित्यत्वे ( भा० ) कालकृतपरत्वापरत्वोत्पत्तिकथनम् (भा० ) कालनिरूपणम्, सर्वकार्याणामुत्पत्तिस्थितिविनाशहेतुत्वम्, क्षणादिव्यवहारहेतु:, तद्गुणकथनम् (भा० ) कृतदारविद्याव्रतस्नातकानां धर्महेतुनिरूपणम् (भा० ) क्रिया हेतुगुणकथनम् भा० क्रोधादीनां द्वेषान्तर्भावकथनम् भा० गन्धनिरूपणम् (भा० ) गन्धशून्यत्वं सलिलादीनाम् टी० गुण निरूपणारम्भ:, तेषां निर्गुणत्वं निष्क्रियत्वम् भा० घ्राणस्य पार्थिवत्वे प्रमाणम् टी० घ्राणे प्रमाणकथनम् टो० चक्षुषस्तैजसत्वकथनम् टी ० चित्ररूपयुक्तिकथनम् टी० गुणविभागो रूपरसादिभेदेन भा० गुणस्य निर्गुणले निष्क्रियत्वे युक्तिः टी० गुणादीनां पञ्चानां निगुर्णत्वनिष्क्रियत्वे भा० गुरुत्वनिरूपणम् भा० गुरुत्वस्य त्वगिन्द्रियग्राह्यतावादिमतखण्डनम् टी० ग्रन्थकार वंशवर्णनादिकम् टी० ग्रन्थोपसंहारः भा० .... :: ... ** गमनत्वस्य कर्मत्वापययत्वकथनम् भा० गमनत्वस्य कर्मत्वपर्ययत्वे विशेषसञ्ज्ञया गमनग्रहणस्य फलम् भा० गमननिरूपणम् भा० .-. *** ... nee For Private And Personal Acharya Shri Kailashsagarsuri Gyanmandir पू. सं. २३१ ५५८ ४ २३६ ७१ ६६७ ૪૪૦ ६३५ २३६ ४७ ૪૧ ३६७ १५५ ६६१ २४४ ६३७ २५५ ७०६ ७१० ७०० ७४ २२७ २६ २२८ ४३ ૪૦ ६४० ७८७ ७८६ दद ८८ ६६ ७५
SR No.020573
Book TitlePrashastapad Bhashyam
Original Sutra AuthorN/A
AuthorShreedhar Bhatt
PublisherSampurnanand Sanskrit Vishva Vidyalay
Publication Year1977
Total Pages869
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy