SearchBrowseAboutContactDonate
Page Preview
Page 67
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir पृ. सं. ५२६ ६० १२ ७२८ २२३ ६८६ २३५ २३४ २६ २१ ४१५ ६७ [ ५. ] विषयाः चेष्टाया अनुमानेऽन्तर्भावकथनम् भा० जलनिरूपणम् । तद्गुणकथनम् । तस्य द्वविध्यम् । अनित्यस्य विध्यम् भा० जलस्य शुक्लरूपादिमत्त्वे युक्तिः टी० जले द्रवत्वात् कर्मोत्पत्तिः भा० ज्ञाततावादनिराकरणम् टी० ज्ञानपूर्वकाद्धर्मादपवर्गकथनम् भा० ज्ञानस्य आत्मसमवेतत्वव्यवस्थापनम् टी. ज्ञानस्य विषयसंवेदनानुमेयत्वमतखण्डनम टी. ज्ञानस्य शरीराद्याश्रयत्वनिरासः भा० तमसो भाभावरूपत्वम् टी. तमसो द्रव्यान्तरत्वयुक्तिखण्डनम टी० तर्कज्ञानस्य चतुर्विधाविद्यायामन्तर्भावविचारः टी. तेजसो नैमित्तिकद्रवत्ववत्त्वे युक्तिः टी० तेजोनिरूपणम् । तद्गुणकथनम् । तस्य द्वैविध्यम् । अनित्यस्य विध्यम् भा० त्रिपुटीप्रत्यक्षतामतनिराकरणम् टी. त्र्यणुककारणनिरूपणम् टी. त्वगिन्द्रियस्य वायुत्वम् टी. दिक्कालयोः सर्वोत्पत्तिनिमित्तत्वसाधनम् टी० दिक्कालयोः साधर्म्यकथनम् भा० दिनिरूपणम् । तद्गुणकथनम् । तस्याः प्राच्यादिभेदाः भा० दीर्घत्वमहत्त्वयोर्हस्वत्वाणुत्वयोश्च विशेषकथनम् भा...' दुःखनिरूपणम् भा० द्रवत्वनिरूपणम्, द्रवत्वविभागादिश्च भा० द्रव्यत्वादीनामपरसामान्यत्व-विशेषसामान्यत्वकथनम् भा० द्रव्यनाशजपरत्वापरत्वनाशोदाहरणम् भा० द्रव्यविभागः पृथिव्यादिभेदेन भा. द्रव्यसंयोगनाशजपरत्वापरत्वनाशोदाहरणम् भा० ... द्रव्यातिरिक्तसंख्यासाधनम् टी० द्रव्यादिपदार्थोद्देशक्रमनियमे युक्तिः टी. द्रव्यादीनां त्रयाणां सत्तावत्त्वे बाधकनिरासः टी• ... द्रव्यादीनां त्रयाणां सत्तावत्वं सामान्यविशेषवत्त्वं स्वसमयार्थशब्दाभिधेयत्वं धर्माधर्मकर्तृत्वम् भा० ११२ ६६ १६२ ६४१ ७४६ २० ४०६ १७ For Private And Personal
SR No.020573
Book TitlePrashastapad Bhashyam
Original Sutra AuthorN/A
AuthorShreedhar Bhatt
PublisherSampurnanand Sanskrit Vishva Vidyalay
Publication Year1977
Total Pages869
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy