SearchBrowseAboutContactDonate
Page Preview
Page 65
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra विषयाः असत्कार्यवादे विप्रतिपत्तिपूर्वकं सत्कार्यवादकथनम् टी० www.kobatirth.org असमवायिकारणगुणकथनम् भा० असमानजात्यारम्भकगुणकथनम् भा० आकाशकाल दिगात्मनां साधर्म्यकथनम् भा० आत्मस्वरूपनिरूपणम् ( टी० ) आत्मैकत्ववादनिरासः ( टी० ) आकाशनिरूपणम् भा० आकाशात्मनां साधर्म्यकथनम् भा० आकाशे प्रमाणम् ( भा० > आकुञ्चननिरूपणम् ( भा० > आत्मनित्यत्वेऽनिर्मोक्षाभावप्रकार : ( टी० ) आत्मनिरूपणम् आत्मसिद्धी प्रमाणानि च ( भा० आत्मनः क्षणिकत्ववादनिरास: ( टी० ) आत्मसमवेतानां प्रत्यक्षे कारणकथनम् ( भा० ) आर्षज्ञाननिरूपणम् ( भा० > आश्रमिणां धर्महेतुनिरूपणम् ( भा० ) आश्रयनाशाद् द्वित्वादिनाशः ( भा० ) आश्रयव्यापि गुणकथनम् ( भा० ) इच्छा निरूपणम् 1 भा० ) इन्द्रियकथनम् ( भा० ) [ ४८ ] ईश्वरस्यैकानेकत्वविचार : ( टी० ) ईश्वरस्य क्लृप्तद्रव्यान्तर्गतत्वम् ( टी० ) इन्द्रियाणां प्राप्यकारित्वव्यवस्थापनम् ( टी० ) ईश्वरस्याष्टगुणाधिकरणत्वम् ( टी० ) • ) (0) ईश्वरस्य नित्यमुक्तश्व कथनम्, ईश्वरस्य षड्गुणाश्रयत्वमतं च ( टी० )... ईश्वरे प्रमाणोपन्यास: ( टी० ) उत्क्षेपणनिरूपणं कर्मविभागश्च ( भा० > उत्क्षेपणादो गमनव्यवहारस्य भाक्तत्वकथनम् उद्देशादिलक्षणम् ( टी० ) ... उपमानस्य शब्देऽन्तर्भावकथनम् ( भा० ) उभयकारणताश्रयगुणकथनम् ( भा० ) एकादिप्रत्ययस्य रूपादिविषयत्वमतखण्डनम् ( टी० ).... एकै वृत्तिगुणकथनम् ( भा० Acharya Shri Kailashsagarsuri Gyanmandir For Private And Personal : : : पृ.सं. ३३६ २४४ २४० ५८ १४३ ६५ १४४ ७०० २१५ १६७ १७५ ४६३ ६६० २१० ६२७ ६६८ २८६ २६४ ६३४ ४४२ ६० १४२ १४१ २६ ૪૨ १३३ ६६६ ६६ ५३० २४६ २६८ २३०
SR No.020573
Book TitlePrashastapad Bhashyam
Original Sutra AuthorN/A
AuthorShreedhar Bhatt
PublisherSampurnanand Sanskrit Vishva Vidyalay
Publication Year1977
Total Pages869
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy