SearchBrowseAboutContactDonate
Page Preview
Page 97
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ए मागधी व्याकरणम्. ॥ ढुंढिका ॥ एत् ११ ग्राह्य ७१ ग्राह्य- सर्वत्र रबुक् साध्वसध्यह्यांऊः ह्यस्य कः अनादौ हित्वं द्वितीयतु पूर्वफस्य जः अनेन गा गे ११ क्लीवे स्म् मोनु० गेज्कं ॥ ७ ॥ टीका भाषांतर. ग्राह्य शब्दना आदि आकारनो एकार आय. सं. ग्राह्य तेने सर्वत्र रलुक साध्वसध्य० अनादौ द्वित्वं द्वितीयतुर्य था चालता सूत्रश्री एकार आय. पी क्लीबेसम् मोनु० ए सूत्रोथी गेज्झं रूप सिद्ध श्राय जे. ॥ ॥ घारे वा॥ ए॥ छारशब्दे श्रात एद् वा नवति ॥देरं। पदे। पुथारं दारं वारं ॥ कथं नेरळ नार । नैरयिक नारकिक शब्दयोर्जविष्यति ॥ आर्षे अन्यत्रापि । पछेकम्मं । असहेज देवासुरी ॥ ७ ॥ मूल भाषांतर. द्वार शब्दना आकारनो विकटपे एकार थाय. सं. द्वार तेनुं देरंथाय श्रने विकल्प पके दुआरं दारं वारंएवां रूप थाय.सं. नैरयिक अने नारकिक शब्दना नेरईओ नारईओ एवां रूप केवीरीते थाय? ते रूप आर्ष प्रयोगमां थायले. तेमज आर्ष प्रयोगथी बीजे पण थाय-जेम सं. पश्चात्कर्मन् तेनुं पच्छेकम्म एवं रूप श्राय. अने सं. असहाय्य तेनुं असहेज्ज एq रूप थाय. ॥ ७ए । ॥ ढुंढिका ॥ छार ७१ वा ११ छार- सर्वत्र वबुक् अनेन वा एत्वं ११ क्लीवेसम् मोनु० देरं पदे घारं पद्मबद्ममूर्खछारे वा इति वप्राक् ऊकारः ज्वार इति कगचजेति वलोपः ११ क्लीबेसम् मोनु मुश्रारं इति सिहं । छार-कगटडतद० दलुक् ११ क्वीबे स्म् दारं। छार-सर्वत्र वलुक ११क्कीबे स्म् वारं इति। निरयेनवो नैरयिको नरके नवो नारकिकः नैरयिक-नारकिक-ऐत एत् इति नै ने कगचजतद० उन्नयलोपः कलोपश्च ११ श्रतःसेझैः डित्यंग नेर नारा तिसिंह । पश्चाकर्मन्- अंत्यव्यं० लुक् हखात्थ्यश्चत्सप्साम निश्चले पस्य ः अ. नादौ हित्वं द्वितीयतुर्य पूर्व पार्षत्वात् अत्रापि अनेन वा ले सर्वत्र रखुक् क्लीबेसम् पटकम्म इति सिहं । असहाय्य- वाऽव्य. For Private and Personal Use Only
SR No.020570
Book TitlePrakrit Vyakaranam
Original Sutra AuthorN/A
AuthorNarmadashankar Damodar Shastri
PublisherNarmadashankar Damodar Shastri
Publication Year1904
Total Pages477
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy