________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रथमःपादः।
मोनु ए सूत्रोथी पोम्म रूप सिद्ध श्राय. जो ते ठेकाणे पद्मछन ए सूत्र लागे तो मकारनी पेहेला उकार थाय अने पनी कगचजतहपय क्लीबेसम् मोनु० ए सूत्रोथी पउमं रूप सिद्ध श्राय. ॥ ६१॥
नमस्कार-परस्परे दितीयस्य ॥ ६॥ श्रनयोहितीयस्य श्रत त्वं जवति ॥ नमोकारो परोप्परं ॥ ६ ॥ मूल भाषांतर. नमस्कार अने परस्पर शब्दना बीजा अकारनो ओकार थाय. जेम सं० नमस्कार तेनुं नम्मोकारो श्रायजे. अने सं० परस्परं तेनु परोप्परं रूप थायवे. ॥६॥
॥ ढुंढिका ॥ नमस्कारपरस्पर १ द्वितीय ६१ नमस्कारश्च परस्परं च नमस्कारपरस्परं तस्मिन् । नमस्कार- कगटडेति सबुक् अनेन उत्वं मो अनादौ हित्वं का का ११श्रतः सेोः नमोकारो ।परस्पर- कगटडेति सबुक् अनेन रस्य रो। अनादौ हित्वं स्प प्प ११ क्लीबेसम् मोनु परोप्परं ॥ ६॥ टीका भाषांतर. नमस्कार अने परस्पर शब्दना बीजा अकार नो ओकार थायचे. सं० नमस्कार तेने कगटड० चाखता सूत्रे उकार अनादौ अतासेडोंः ए सूत्रोथी नमोकारो रूप सिद्ध थाय. सं० परस्पर तेने कगटड अनादौ द्वित्वं क्लीबे सम् मोनु ए सूत्रोथी परोप्परं रूप सिद्ध श्राय. ॥ ६ ॥
वार्पो॥६३॥ थर्पयतौ धातौ श्रादेरस्य उत्वं वा नवति ॥ उप्पेई अप्पेई । उप्पियं अप्पियं ॥ ३ ॥ मूल भाषांतर. अर्पयति धातुना आदि अकारनो विकटपे ओकार श्रायवे. सं० अर्पयति तेनुं ओप्पेइ तथा अप्पेइ रूप थाय. सं० अर्पित तेनुं ओप्पिअं तथा अप्पिअं रूप धायचे. ॥ ३ ॥
॥ढुंढिका। वा ११ पि ७१ रुकृगतौ ३ श्यति कश्चित् तं य॑तं अन्यः प्रयुक्ते प्राणिग् इत्तिरीत्रीपपौ तः पुस्यौरवर लोकात् अर्पि इति स्थिते वर्त्त तिव त्यादीना तिस्थाने ३ णेपि सर्वत्ररनुक्
११
For Private and Personal Use Only