________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२
मागधी व्याकरणम् . अनादौहित्वं पे प्पे अनेनास्य वा उप्पे पदे अप्पे अर्पिपूर्ववत् अर्यते स्म अर्पितं क्तवतूक्त प्रण तलुग्गावीक्तनावकर्मसु शतिणिग् लोपः व्यंजनाददंतेप अग्रे श्रत् क्ते इति अश्लोकात् पिथनादौहित्वं प्पि अनेनवास्यऊः कगचजेतितबुक् क्लीबे सम् मोनु उप्पिरं पदे श्रप्पिरं ॥३॥ टीका भाषांतर. अर्पयति धातुना आदि कार नो विकटपे उकार थाय. सं. गतिवायक ऋ धातुनुं श्यति रूप थाय. कोई गति करे तेने बीजो प्रेरे तेने अर्पयति कहेवाय. ऋ धातुने णिग् प्रत्यय आवे तेने इअत्तिरीत्रीपपी पुस्यौ अर वर्त्तः तिव् प्रत्यय आवे पनी त्यादीना. णपि सर्वत्ररलक अनादौद्रित्वं चालता सूत्रे विकल्पे उकार ए सूत्रोथी ओप्पेह अने बीजे परे अप्पेइ रूप सिद्ध श्राय . सं. अर्पित तेमांश धातु , तेने पूर्व प्रमाणे अर्पि रूप सिद्ध थाय. पनी अर्पण कराय ते अर्पित ए अर्थमां क्त प्रत्यय आवे, नावकर्ममां णिक् प्रत्ययनो लोप थाय. पठी व्यंजना दंतेप् क्ते लोकात् अनादौद्वित्वं चालता सूत्रे विकटपे ऊ थाय. पनी कगचज क्लीबेसम् मोनु० ए सूत्रो. थी ओप्पिअं तथा बीजे परे अप्पिअं रूप सिद्ध थाय बे. ॥ ३ ॥
स्वपावुच्च ॥६४ ॥ खपितौ धातौ श्रादेरस्य उत् उत् च नवति ॥सोव । सुवः ॥६॥ मूल भाषांतर. स्वपिति धातुना आदि अकारनो उत् अने जत् श्राय ने सं. स्वपिति तेनां सोवइ अने सुबई एवां रूप सिद्ध श्राय . ॥ ६ ॥
॥ढुंढिका ॥ स्वपि ७१ उत् ११ च ११ त्रिष्वपंक् शये वष् षः सौष्ट्यौ स्वपवर्त मानातिव् त्यादीनां तिश् सर्वत्र वबुक् व्यंजनात् लोकात् सपतिस्थिते पोवः अनेन प्रथमे सुस्थाने सो सोवश् पदे सुवः ॥६४ ॥ टीका भाषांतर. स्वपिति धातुना आदि अकार ने स्थाने ओ अने ऊ पाय . सं. प्वप् ए धातु सुq ए अर्थमा प्रवर्ते तेने प्वषः सौष्ट्यौ ए सूत्रथी ष नो स थाय. पनी वर्तमाना त्यादीनां सर्वत्रवलुक व्यंजनात् लोकात् पोवः ए सूत्रोलागीचालता सूत्रथी ओकार थाय त्यारे सोवइ अने पदे उकार श्राय त्यारे सुवइ एवां रूप थाय.६४
नात्पुनर्यादाई वा ॥६५॥ नञः परे पुनः शब्दे श्रादेरस्य आ श्राश् इत्यादेशौ वा जवतः ॥ नजणा। ननणाई। पदे । नजण । नउणो॥केवलस्यापि दृश्यते॥पुणाश्६५
For Private and Personal Use Only