________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
ថd
मागधी व्याकरणम्. व्यंग लुक् अनेन एकारः त ते कगचजेचबुक् ११ अक्लीबे दीर्घः अंतेधारी । अंतर-गत ११ सर्वत्ररबुक् अनादौहित्वं कगचजेति तलुक् अवर्णोयश्रुतिः अस्य यः क्लीबेसम् मोनु० अंतग्गयं अंतर रःपदांतेविसर्गस्तयोरः रस्य विसर्गः आतोडो विसर्गस्य डोउलोकात् अंतो-विश्रन-निवेसित सर्वत्ररबुक् लुप्तयवरण वि वी शषोःसः श कगचेति तबुक् दउजसूशस्ङसितोछामिदीर्घः टा थामोर्णः श्रामस्थाने णः कास्यादेर्णः स्वोवानुस्वारः ॥ ६० ॥ टीका भाषांतर. अंतर शब्दना तकारना अकारनो एकार थाय. सं० अंतपुर तेने अंत्यव्यं० चालतासूत्रे एकार कगचज क्लीबेसम् मोनु० ए सूत्रोश्री अंतेउरं रूप सिह थाय. सं० अंतारिन् तेने अंत्यव्यं० चालतासूत्रे एकार कगचज अक्लीबेसौ ए सूत्रोथी अंतेआरी रूप सिम थाय. सं० अंतर्गत तेने सर्वत्ररलुक अनादौ द्वित्वं कगचज अवर्णोयः श्रुति क्लीबेसम् मोनु ए सूत्रोथी अंतग्गयं रूप सिद्ध श्राय. सं० अंतर् शब्दने र पदांतेविसर्गस्तयोरः आतोडो विसर्गस्य डो ए सूत्रोथी अंतो रूप थाय. सं. विश्रंभनिवेशित तेने सर्वत्ररलुक् लुप्सयवर शषोःसः कगचज जसूशसूङसि टाआमोर्णः कास्यादेर्णः स्वोवानुस्वारः इत्यादि सूत्रोथी वीसंभ-निवेसिआणं ए रूप सिद्ध थायः ॥ ६ ॥
उत्पझे॥६॥ पद्मशब्दे आदेरत उत्वं जवति ॥ पोम्मं ॥ पद्म-बद्म इति विलेषे न जवति । पमं ॥१॥ मूल भाषांतर. पद्म शब्दना आदि अकार नो ठकार यायचे. सं० पद्मशब्दनु पोम्म एवं रूप सिद्ध श्राय. आ वेकाणे पद्मछम० ए सूत्रधी ज्यां विश्लेष थाय त्यां आ सूत्रनो नियम लागे नहीं. त्यां सं० पद्मं नुं पउमं रूप थाय. ॥ ६१ ॥
॥ढुंढिका ॥ उत् ११ पद्म ७१ पद्म ११ अनेनाकारस्य उकारः कगटडेति दनुक् अनादौहित्वं क्लीबेसम् मोनु० पोम्मं । पद्मबद्म मूर्खछारे वा मात् प्राग्जकारः कगचजतहपयवां प्रायो दलुक् ११ क्लीबेसम् मोनु पउमं ॥६१॥ टीका भाषांतर. पद्म शब्दना आदि अकार नो ओकार श्रायजे. सं० पद्म तेने श्रा चालतासूत्रथी अकार नोउकार श्राय. पनी कगटड० अनादौ द्वित्वं क्लीबेसम्
For Private and Personal Use Only