________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
मागधी व्याकरणम् ते श्रार्षप्रयोगहोवाथी तेना आकारनो एकार थाय. पठी सर्वत्र रलुक् क्लीवे अनादौद्वित्वं क्लीबेसम् मोनु० ए सूत्रोथी पुरेकंमं एवं रूप सिद्ध थाय. ॥ ५७ ॥
वड्युत्कर-पर्यंताश्चर्ये वा ॥ ५ ॥ एषु श्रादेरस्य एत्वं वा नवति ॥ वेदी वल्ली । उक्केरो उकरो। पेरंतो पङतो । अरं अबरिअं । अबअरं अबरिङ शबरीश्रारणा मूल भाषांतर. वल्ली उत्कर पर्यंत अने आश्चर्य ए शब्दोना आदि अकारनो विकटपे एकार थाय. सं वही तेनुं वेल्ली तथा वल्ली एवं रूप थाय. सं० उत्कर तेनुं उकेरो उक्करो एवं रूप आय. सं० पर्यंत तेनुं पेरंतो पजंतो एवं रूप थाय. सं० आश्चर्य तेनुं अच्छेरं अच्छरिअं अबअरं अनरिजं अचरीअं एवां रूप पाय.॥५॥
॥ढुंढिका ॥ वही च उत्करश्च पर्यंतश्च श्राश्चर्यं च वढ्युत्करपर्यंताश्चर्य. तस्मिन् वा ११ वही ११ अनेन वा एत्त्वे अंत्यव्यंण् सबुक् वेल्सी वही । उत्कर ११ कगटडेतितलुक् अनादौहित्वं अनेन वा एकारः अनादौ उकेरो उकरो पर्यंत अनेन वा एकारः यत्र एत्वं तत्र एतःपर्यंते यस्यरः द्वितीये घय्यर्यांजः यस्यजः अनादौहित्वं ११ थतःसे?ः पेरंतो पङांतो । श्राश्चर्य -हस्वःसंयोगे था थ ह्रस्वात् थ्यश्चत्सप्सामनिश्चले श्वस्य बः अनादौहित्वं द्वितीयपूर्वबस्य च अनेन वा एत्वं ने श्राश्चर्येरः यस्यरः क्लीबेस्म् मोनु० अरं पदे आश्चर्य हवःसंयोगे था श्र ह्रस्वात्थ्यश्च श्वस्य बः अनादौहित्वं हितीय० पूर्वस्य चः श्रतोरिश्राररिजरीअं यस्य स्थाने रिश्र, श्रर रिज रीथ क्लीबे सम् मोनु अचरिअं अधरं अलरिजां थरीथं ॥ ५ ॥ टीका भाषांतर. वल्ली उत्कर पर्यंत अने आश्चर्य ए शब्दोना श्रादि अकार नो विकटपे एकार थाय. सं० वल्ली आ चालतासूत्रथी एकार अई अंत्यव्यं सलुक् ए सूत्रलागी वेल्ली वल्ली एवां रूप सिद्ध थाय. सं उत्कर तेने कगटड चालतासूत्रे विकटपे एकार अनादौ ए सूत्रोथी उक्केरो उक्करो रूप सिद्ध थाय. सं० पर्यत तेने चालतासूत्रे विकटपे एकार ज्यारे एकार थाय त्यारे एतःपर्यंते ए सूत्रधी यकारनो र थाय. बीजापहे द्यय्यर्याजः अनादौद्वित्वं अतःसे?ः ए सूत्रोथी परंतो पजंतो
For Private and Personal Use Only