________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रथमःपादः। कगचज. अवर्णोऽयः नझोर्णः अनादौद्वित्वं चालतासूत्रथी ऊकार अक्लीये दीर्घ. अंत्यव्यंजन ए सूत्रोथी कयण्णू रूप सिद्ध थाय. सं. आगमज्ञ तेने ज्ञाज्ञोर्णः अनादौद्रित्वं चालतासूत्रे ऊकार अक्लीवे० अंत्यव्यंज० ए सूत्रोथी आगमज्ञ रूप सिद्ध थाय. सं० अनिश तेने इत्वथघप० अनादौ अतासेडोंः ए सूत्रोथी अहि जो रूप सिद्ध थाय. सं० सर्वज्ञ तेने सर्वत्ररलुक अनादौ ज्ञोत्रः अनादौद्वित्वं अतःसे?: ए सूत्रोथी सव्वजो रूप सिद्ध थाय. सं० प्राज्ञ तेने सर्वत्ररलुक् -हस्व:संयोगे पा पनज्ञोर्णः अनादौ० अतःसेडोंः ए सूत्रोथी पण्णो रूप सिघ थाय.॥५६॥
ए बय्यादौ ॥५॥ शय्यादिषु श्रादेरस्य एत्वं नवति ॥ सेजा। सुंदेरं । गेंदुआं । एस्थ । शय्या । सौंदर्य । कंडक । शत्र ॥ आर्षे पुरेकंमं ॥ मूल भाषांतर. शय्यादि शब्दोना श्रादि अकार नो एकार पाय. सं० शय्या तेनुं सेजा रूप थाय. सं० सौंदर्य तेनुं सुंदेरं रूप थाय. सं० कंदुक तेनुं गेंदुआं थायः सं० अत्र तेनुं एत्थ रूप धाय. आर्ष (शषिप्रयोग) मां सं० पुराकर्म तेनुं पुरेकंमं रूप सिद्ध थाय. ॥ ५७ ॥
॥ढुंढिका ॥ एत् ११ शय्यादि ३१ शय्या ११ शषोःसः । यय्यर्यांजः य्यस्यऊ। अनादौहित्वं अनेन श्रादेरस्य एत्वं अंत्यव्यंग सबुक सेजा । सौंदर्य उत् सौंदर्यादौ सौ सुं अनेन दे ब्रह्मचर्यतुर्यसौंदर्य यस्यरः ११ क्लीबेसम् मोनु० सुंदेरं। कंदुक ११ मरकतमदकलेगः कंडकेत्वा देकस्यगः अनेन एकारः कगचजेतिकलुक् क्लीबेसम् मोनु० गेउकं अत्र अनेन अ ए त्रपोहिबात्रस्य ः एत्या । पुराकर्म थार्षत्वादाकारस्य एत्वं सर्वत्ररबुक् क्लीबेऽनादौ हित्वं ११ क्लीबेसम् मोनु पुरेकंमं ॥ ५ ॥ टीका भाषांतर. शय्यादि शब्दना आदि अकारनो एकार थाय. सं० शय्या तेने शषोःसः धय्यांजः श्रनादौक्त्विं, चाखतासूत्रथी एकार अंत्यव्यंग ए सूत्रोधी सेजा रूप सिद्ध थाय. सं० सौंदर्य तेने उत्सौंदर्यादौ चालतासूत्रे एकार ब्रह्मचर्यतुर्य क्लीये सम् मोनु० ए सूत्रोथी सुंदेरं रूप सिह थाय. सं० कंदुक तेने मरकतमद चालतासूत्रे एकार कगचज क्लीबेसम् मोनु ए सूत्रोथी गेदुकं रूप सिद्ध पाय. सं० अत्र तेने चाल. तासूत्रे एकार त्रपोहिच्छात्रस्य ए सूत्रोथी एत्थ एवं रूप सिद्ध थाय. सं० पूराकर्म
For Private and Personal Use Only