________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
७६
मागधी व्याकरणम्
झो णत्वेनिझादौ ॥५६॥ अनिश एवंप्रकारेषु ज्ञस्य णत्वे कृते इस्यैव श्रत उत्वं नवति ॥ श्रहिएणू । सबएणू । कयएणू । बागमएणू ॥ णत्वति किम् । श्रहिजो । सव्वजो । अनिझादाविति किम् । प्राज्ञः । पएणो ॥ येषां ज्ञस्य णत्वे उत्वं दृश्यते ते अजिज्ञादयः ॥ ५६ ॥ मूल भाषांतर. अभिज्ञ ए शब्द जेवा शब्दोना ज्ञ अदरने णकार कर्यापजी, ते ज्ञ अक्षरना अकारनो नकार थाय. सं. अभिज्ञ तेनु अहिण्णू. सं० सर्वज्ञ तेनुं सव्वणू. सं० कृतज्ञ तेनुं कयण्णू अने संस्कृत आगमझ तेनुं आगमएणू एq रूप सिद्ध थाय. अहिं णकार कर्यापजी एम कडं तेथी अहिजो सव्वजो एवा पण रूप थाय. मूलमा अभिज्ञादौ एम कडं ने तेथी सं. प्राज्ञ नुं पण्णो एवं रूप थाय. ए उपरथी एम सिद्ध थयु के, जे शब्दोना ज्ञ नो णकार अयापली जो उकार श्रयेलो जणाय ते अभिज्ञादि जाणवा. ॥ २६॥
॥ढुंठिका॥ ६१ णत्व ७१ अनिझादि ७१ अनिशः ११ खथघधनस्यहः म्नझोर्णः इस्यणः । श्रनादौहित्वं अनेन ण णु अक्लीबेदीर्घः अंत्यव्यंजनसबुक् अहिएणू । सर्वज्ञः ११ सर्वत्ररलुक् अनादौहित्वं ज्ञाझो र्णः श णः अनादौहित्वं अनेन णस्य णु अंत्यव्यंग सबुक् सबएणू कृतज्ञः ११ शतोऽत् कृ कगरजेति तबुक् श्रवर्णोऽय म्नझोर्णः ज्ञ ण अनादौहित्वं अनेन णू अलीबेदीर्घः अंत्यव्यंगसबुक् कयएणू। थागमा ११ ज्ञाझोर्णः अनादौहित्वं अनेन ण णू । अक्लीबे अंत्यव्यं० श्रागमा। अनि ११ इत्वथपबुक् अनादौण्डाः श्रतःसेडोंः अहिजो । सर्वज्ञ ११ सर्वत्ररलुक् अनादौ झोत्रः इति तबुक् श्रनादौहित्वं अतःसे सबजो। प्राज्ञः ११ सर्वत्ररलुक् न्हस्वःसं. योगे पाप म्नझोर्णः क्षण अनादौ अतःसे पएणो ॥ ५६ ॥ टीका भाषांतर. अभिज्ञादि जेवा शब्दोने णकार कर्यापली ज्ञ अक्षरना अकार नो उकार थायले. सं० अभिज्ञ तेने खथघध० म्नज्ञोर्णः अनादौद्वित्वं चालतासूत्रे उकार अक्लीवे दीर्घः अंत्यव्यंजन ए सूत्रोथी अहिण्णू रूप सिद्ध श्राय. सं० सर्वज्ञ तेने सर्वत्ररलुक अनादौद्वित्वं ज्ञाज्ञोर्णः अनादौद्वित्वं चालतासूत्रधी ऊकार अंत्यव्यंजनसलुक् ए सूत्रोथी सव्वण्णू रूप सिद्ध श्राय. सं० कृतज्ञ तेने तोऽत्
For Private and Personal Use Only