________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
७१
प्रथमःपादः। ए सूत्रोथी किविणो रूप श्राय. सं० उत्तम ने चालतासूत्रे इकार थई अतासेटः ए सूत्रथी उत्तिमो रूप सिद्ध थाय. सं० मरिच ने चालतासूत्रे इकार कगचा क्लीबेसूम् मोनु० ए सूत्रोथी मिरिअं रूप थाय. सं० दत्त तेने चालतासूत्रे इकार पंचाशत्पंच अनादौद्वित्वं क्लीबेसम् मोनु ए सूत्रोथी दिण्णं रूप थाय. बहुल अधिकारथी जो अहिं ण न पाय तो त्यां इकार पण न थाय. त्यारे दत्त देवदत्त इत्यादि रूपो थाय॥४६
पक्कांगारललाटे वा॥४७॥ एष्वादेरत इत्वं वा जवति ॥ पिकं पकं । कंगालो अंगारो। हिमालं एमालं ॥
मूल भाषांतर. संस्कृत, पक्क, अंगार अने ललाट शब्दना श्रादि अकार नो विकटपे इकार थाय. जेम सं० पक नुं पिकं पकं एवं रूप थाय. सं० अंगार शब्द नुं इंगालो अंगारो एवां रूप श्राय. सं० ललाट शब्दना णिडालं णडालं एवां रूप थायः ॥ ७॥
॥ढुंढिका ॥ पक्कश्च अंगारश्च ललाटं च पक्कांगारललाटं तस्मिन् वा ११ पक्क ११ अनेनवा इत्वं प पि सर्वत्र वलुक्थनादौ हित्वं क्लीबे स्म् मोनु पिकं पक्कं अंगार ११ अनेन वा श्कारः अयं हरिजादौ लः रस्य लः द्वितीये बाहुलकान्न लत्वं अतःसेझैः शंगालो अंगारो । ललाट ललाटे च थादिलस्य णः अनेन वा श्कारःणणि टोडः टस्यडः खलाटे लडोः डलयोर्व्यत्ययः क्लीबे सम् मोनु पिडालं णडालं ॥४॥ टीका भाषांतर. पक, अंगार अने ललाट ते पकांगारललाट कडेवाय. ते शब्दोना आदि अकारनो विकल्पे इकार श्राय. सं. पक्व तेने आ चालता सूत्रथी श्कार थर सर्वत्रवलुक अनादौद्रित्वं क्लीबे सूम् मोनु० ए सूत्रोथी पिकं पकं रूप थाय. संग अंगार तेने चालता सूत्रे विकटपे इकार श्राय पनी हरिजादौ सः ए सूत्रथी परे र नो ल थाय. अने बीजे परे ल न थाय. पजी अतःसे?ः ए सूत्र लागी इंगालो अंगारो एवां रूप सिद्ध थाय. संम् ललाट तेने ललाटे च ए सूत्रथी आदि ल नो ण थाय पठी आ चालता सूत्रे इकार थाय टोडः ललाटे लडो क्लीबे सम् मोनु ए सूत्रोथी णिडालं णडालं रूप सिद्ध थाय. ॥४॥
मध्यमकतमे वितीयस्य ॥४॥ मध्यमशब्दे कतमशब्दे च द्वितीयस्यात इत्वं जवति ॥ मज्जिमो कश्मो ॥४॥
For Private and Personal Use Only