________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
go
मागधी व्याकरणम्. सं० दत्त नुं दिण्णं एवं रूप सिद्ध श्राय . अहिं बहुल अधिकार चाले तेथी णकारना अजावे रूप न थाय. ॥४६॥
॥ ढुंढिका ॥ ३११ खप्नादि ७१ स्वप्न ११ सर्वत्रतबुक् अनेन स सि स्वप्नेनात् नात् प्राग् कारः प्रथमे पोवः द्वितीये स्वप्ननीव्योर्वा पस्य मः सिविणो सिमिणो स्वप्न थार्षत्वाकारः शेषं प्राग्वत् सुमिणो। ईषत् शषोःसः अंत्यव्यं तबुक् अनेन सि ११ श्रव्य इसि । वेतस् अनेन ता ति इत्वेवेतिमि अतःसे?ः वेडिसो । व्यलीक ११ अधोमनयां यदुक् अनेन वे वि पी मी या ली लि कगचेतिकलुक् क्लीबेसम् मोनु विलीअं । व्यंजन ११ अधोमण यलुक् अनेन व वि कगच० जलुक् नोणः क्लीबेसम् मोनु० विश्रणं मृदंग ११ ३उतौवृषवृष्टि मृ मु कगच दबुक् अनेन श्रई श्रतःसेझैः मुशंगो कृपण ११ इत्कृपादौ कृ कि पोवः वे वि श्रतःसेडोंः किविणो । उत्तम अनेन त ति ११ श्रतःसेझैः उत्तिमो । मरिच ११ अनेन म मि कगचेति चबुक् क्लीबेसम् मोनु मिरियं । दत्तः ११ अनेन इत्वं द दि पंचाशत् पंच तस्य णः अनादौहित्वं क्लीबेसम् मोनुण दिएणं । बहुलाधिकारात् यदिणो न जवति तत्र श्कारो न भवति दत्त देवदत्त इत्यादि ॥ ४६॥ टीका भाषांतर स्वमादि शब्दोमां आदि अकारनो इकार थाय. सं. स्वप्न तेने सर्वत्र तलुक् चालतासूत्रथी आदि नकारनी पेहेला अनो इकार पनी प्रथमपदे पोवः अने बीजे पक्ष स्वमनीव्योर्वा ए सूत्रोथी सिविणो तथा सिमिणो रूप श्राय. सं. स्वप्न ने शषि प्रयोगथी उकार पण श्राय अने बाकीनी साधना पूर्ववत् करवी एटले सुमिणो रूप सिद्ध थाय. सं ईषत् ने शपोःसः अंत्यव्यं० चालतासूत्रे इकार अव्यय ए सूत्रोथी ईसि रूप थाय. सं० वेतस् तेने चालतासूत्रे इकार थई पनी इत्वेवे अतः से?: ए सूत्रोथी वेडिसो रूप सिद्ध थाय. सं० व्यलीक तेने अधोमनयां चालतासूत्रे श्कार कगचज क्लीवेसम् मोनु० ए सूत्रोथी विलिअं रूप थाय. सं० व्यंजन शब्दने अधोम० चालतासूत्रे इकार कगच० नोणः क्लीये सम् मोनु ए सूत्रोथी विअणं रूप थाय. संप मृदंग ने इदुतोवृषवृष्टि कगचा चालतासूत्रे इकार अतः सेडों: ए सूत्रोथी मुइंगो रूप थाय, सं० कृपण ने इत्कृपादौ पोवः अतःसे :
For Private and Personal Use Only