________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रथमःपादः।
६ ए सूत्रोथीपारकेरं पारकं रूप सिद्ध वाय. सं० प्रवचन तेने सर्वत्र रलुक् चालता सूत्रे दीर्घ कगचज० अवर्णोनोणः एसूत्रोथी पावयणं रूप सिद्ध थाय. सं० चतुरंतं तेने चालता सूत्रे वा दीर्घ कगचज क्लीबे सम् मोनु० ए सूत्रोथी चाऊरंतं रूप सिख आय.॥४॥
दक्षिणे दे॥४५॥ दक्षिणशब्दे आदेरतो हे परे दीपों जवति ॥ दाहिणो ॥ ह इति किम् दक्खिणो ॥ ४५ ॥
मूल भाषांतर. क्षिण शब्दने तेना श्रादि अकारने हे पर बते दीर्घ आय. जेम सं० दक्षिणशब्दना आदि दना अकारनो दीर्घ श्र दाहिणो रूप थाय. मूलमां हे कहेलुं ने तेथी पहे दाक्खिणो रूप थाय. ॥४५॥
॥ढुंढिका ॥ दक्षिण ७१ ह १ दक्षिण ११ फुःखदक्षिणतीर्थे वा इति विहिश्रनेन दीर्घः श्रतः सेोः दाहिणो दक्षिण ११ क्षःखः का दःखः श्रनादौ द्वित्वं द्वितीयपूर्व० खस्य कः श्रतःसे?ः दक्खिणो॥ ४५ ॥ टीका भाषांतर. दक्षिण शब्दने दुःखदक्षिणतीर्थे वा ए सूत्रथी श्रयेला हकारपर बते आदि कार दीर्घ थाय. सं० दक्षिण तेने दुःखदक्षिणती० चालता सूत्रे दीर्घ अतःसे?ः ए सूत्रोथी दाहिणो रूप सिद्ध पाय. बीजे पड़े संग दक्षिण ने क्षःखक० अनादौद्रित्वं द्वितीयपूर्व० अतः सेोंः ए सूत्रोथी दक्षिणो रूप थाय. अहिं आदिनो दीर्घ न अयो. ॥ ४५ ॥
स्वप्नादौ ॥४६॥ स्वप्न इत्येवमादिषु श्रादेरस्य इत्वं नवति ॥ सिविणो सिमिणो ॥ थार्षे उकारोऽपि । सुमिणो । इसि। वेडिसो। विलिश्र विश्रणं । मुङ्गो । किविणो । जत्तिमो। मिरिअं । दिलम् ॥ बहुलाधिकारे । णत्वालावे न जवति । दत्तं । देवदत्तो ॥ स्वप्न । ईषत् । वेतस । व्यलीक । व्यंजन । मृदंग कृपण।उत्तम।मरिच। दत्त इत्यादि॥६॥ मूल भाषांतर. स्वप्न विगेरे शब्दोमा आदि अकार नो इकार श्राय जे. जेम सं० स्वप्न तेना सिविणो सिमिणो एवां रूप थाय. आर्ष (कृषिप्रयोग ) मां उकार पण पाय त्यारे सुमिणो एवं रूप थाय. सं० ईषत् तेनुं ईसि रूप श्राय. सं. वेतस तेन वेडिसो रूप थाय. सं. व्यलीक - विलिअं सं. व्यजन नुं विअणं सं० मृदंग र्नु मुइंगो सं० कृपणतुं किविणो संग उत्तम नु उत्तिमो सं० मरिच तेनु मरिअं अने
For Private and Personal Use Only