________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
मागधी व्याकरणम्. मूल भाषांतर. मध्यम अने कतम शब्दमां बीजा अकारनो इकार थाय ने. जेम सं० मध्यम नुं मज्झिमो अने संग कतमनुं कइमो रूप थाय ॥४॥
॥ढुंढिका ॥ मध्यमश्च कतमं च मध्यमकतमं तस्मिन् ७१ द्वितीय ६१ मध्यम११ साध्वसध्या ध्य ऊ अनादौ छित्वं द्वितीयपूर्व जजः अनेन अस्य हः अतः सेझैः डित्यं मज्जिमो कतम ११ कगचजण तबुक् श्रनेन अश् अतः सेझैः कश्मो. ॥४॥ टीका भाषांतर. मध्यम अने कतम ते मध्यमकतम कहेवाय. घसमास, तेमां बीजा अकारनोश्कार थाय. सं० मध्यम तेने साध्वसध्य० अनादौ द्वितीयपूर्व० चालता सूत्रे इकार अतःसे?: डित्यं ए सूत्रोथी मज्झिमो रूप सिद्ध थाय. सं० कतम तेने कगचज चालता सूत्रे इकार अतः सेोंः ए सूत्रोथी कइमो रूप सिद्ध थाय.॥धन॥
सप्तपणे वा ॥४ए॥ सतपणे द्वितीयस्यात श्त्वं वा जवति ॥ बत्तिवएणो उत्तवएणो॥ मूल भाषांतर. सप्तपर्ण शब्दना बीजा अकारनो इकार विकटपे थाय. जेम सं० सप्तपर्ण तेना छत्तिवण्णो तथा छत्तवण्णो एवां रूप थाय. ॥ ए॥
॥ढुंढिका ॥ सप्तपर्ण १ वा ११ सप्तपर्ण षट्समीशावसुधा सस्यबः कगटम पबुक् थनादौहित्वं श्रनेनवा त ति पोवः सर्वत्ररबुक् अनादौद्धि त्वं गएण अतःसे?ः बत्तिवएणो उत्तवएणो ॥ ४ ॥ टीका भाषांतर. सप्तपर्ण शब्दना बीजा अकारनो विकटपे इकार थाय. संग सप्तपर्ण तेने षट्समीशावसुधा० ए सूत्रथी स नो उ थाय पछी कगटड० अनादौ द्वित्वं चालतासूत्रे विकटपे इकार पोवः सर्वत्र रलुक् अनादौ० अतःसे?ः ए सूत्रोथी छत्तिवण्णो छत्तवण्णो एवां रूप थाय. ॥ ए॥
मयट्या ॥ ५० ॥ मयट्प्रत्यये श्रादेरतःस्थाने अश् इत्यादेशो जवति वा ॥ विषमयः विसमा विसम ॥ ५० ॥ मूल भाषांतर. मयट् प्रत्यय परबतें आदिशकारने स्थाने अइ एवो आदेश विकटपे थाय. संविषमयः तेना विसमइओ तथा विसमओ एवां रूप थायः ॥ ५० ॥
For Private and Personal Use Only