________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रथमःपादः। सं. सदृक्ष नुं सारिच्छो सरिच्छो थाय. सं. मनस्विन् नु माणसी मणंसि थाय. सं. मनस्विनी नुं माणंसिणी मणंसिणी थाय. सं. अभियाति नुं आहिआई अहिआई थाय. सं. प्ररोह - पारोहो परोहो थाय. सं. प्रवासिन् नुं पावासू पवासू थाय. सं. प्रतिस्पर्धिन नुं पाडिप्फडी पडिप्फद्धी थाय. आ आकृतिगण . तेथी सं. अस्पर्शः नुं आफंसो थाय. परकीयं नुं पारकेरं पारकं थाय.प्रवचनम् नुं पावयणं चतुरंतं नुं चाउरंतं इत्यादि पण थाय . ॥ ॥
॥ढुंढिका ॥ अत् ११ समृष्ट्यादि ७१ समृद्धिः श्रादौ यस्यासौ स समृष्ट्यादि ११ वा ११ समृद्धि ११ प्रसिद्धि ११ श्कृपादौ म मि सर्वत्ररबुक् अनेन वा दीर्घः स सा प पा अलीबे दीर्घः अंत्यव्यंग सबुक् सामिझी समिझी । पासिद्धी पसिझी।प्रकट११ सर्वत्ररबुक् अनेन वा दीर्घः प पा कगचजेतिबुक् श्रवर्णो टोडः क्लीवे स् म् मोनुण्पायडं पयडं । प्रतिपत् सर्वत्ररबुक् अनेन वा दीर्घः प पा प्रत्यादौ डः तस्य डःपोवः स्त्रियामाट् तथा अवर्णो० अंत्यव्यं सबुक् पाडिवथा पडिवथा । प्रसुप्त सर्वत्ररबुक् अनेन वा दीर्घः प पा कगटडप० पलुक् अनादौ हित्वं ११ श्रतःसेः पासुत्तो पसुत्तो । प्रतिसिछि सर्वत्र रलुक् अनेन वा दीर्घः प पा प्रत्यादौडः तस्य मा ११ अक्लीबे सौ दीर्घः अंत्यव्यं० सलुक् पाडिसिफि पमिसिद्धि सदृद दृशःक्विप् टक्सक् हरि अनेन वा दीर्घः स साक्षः खः का दास्य ः अ. नादौहित्वं द्वितीयपूर्व ब च अतःसे?ः सारिलो सरियो । मनखिन् अनेनवादीर्घः म मा वकादावंतः अनुखारेण नोणः अंत्यव्यंज बुक् सर्वत्रवलुक् अक्लीबे दीर्घः अंत्यव्यंग सलुक् माणंसी मणंसी एवं मनस्विनी माणं सिणी मणं सिणी । अनिजाति अनेन वादीर्घः थ आ खथघ ल ह कगचज० जतयो क् ११ अक्लीबे दीर्घः अंत्यव्यंग सबुक् श्राहिथाई अहिवाई । प्ररोह। सर्वत्ररखुक् अनेन वा दीर्घः प पार१अतःसेडोंः पारोहो परोहो प्रवासि सर्वत्ररबुक् अनेनवा दीर्घः प पा प्रवासीदौ सि सु अंत्यव्यंजन तबुक् अक्लीबे सौ दीर्घः अंत्यव्यंजन सलुक् पावासू पवासू प्र.
For Private and Personal Use Only