SearchBrowseAboutContactDonate
Page Preview
Page 69
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir मागधी व्याकरणम्. शषोःसः अतःसे?ः ए सूत्रोथी कासओ रूप थाय. सं. वर्षाः वर्षः तेने सर्वत्ररलुक् पूर्वस्य च दीर्घः शषोःसः जसूशसोलुक् अतःसेझैः ए सूत्रोलागी वासा वासो रूप श्राय. सं. विष्वाण तेने सर्वत्रवलुक् आ चालतासूत्रधी दीर्घ शषोसः अतः से?: ए सूत्रोलागी नीसाणो रूप थाय. तेनो अर्थ नोजन थाय . सं. विष्वक तेने सर्वत्रवलुक चालतासूत्रथी दीर्घ शषोःसः द्विविष्वचोरुः अथवा बाहुलकपक्ष खस्ने बीजाव्यंजननो मकार थाय. एटले वा खरेमश्च मोनु० अंत्यव्यं० ए सूत्रोलागी वीसुं रूप थाय. सं. विषय धातुनुं निषक्त रूप तेने कगटड चालतासूत्रे दीर्घ शषोः सः कगचज अनादौ द्वित्वं अतःसे?ः ए सूत्रोपामी नीसित्तो रूप थाय. सं. सस्यं तेने अधोमनयां चालतासूत्रे दीर्घ थई सासं रूप धाय. सं. कस्यचित् तेने अधोमनयां चालतासूत्रे दीर्घ अंत्यव्यं ए सूत्रोथी कासइ रूप थाय. सं. उस तथा विस्रंभ तेने चालतासूत्रे दीर्घ शषोःसः अतःसे?ः ए सूत्रोलागी ऊसो वीसंभो रूप थाय. सं. विकस्वर तेने सर्वत्रवलु० चालतासूत्रे दीर्घ अतःसेडोंः ए सूत्रोथी विकासरो रूप थाय. सं. निस्वः तेने सर्वत्रवलुक् चालतासूत्रे दीर्घ अतःसे?ः ए सूत्रोथी नीसो रूप थाय. सं. निस्सहं तेने कगट० चालतासूत्रे दीर्घ अतःसे?ः ए सूत्रोथी नीसहो रूप थाय.॥४३॥ अतःसमृध्यादौ वा॥४४॥ समृद्धि इत्येवमादिषु शब्देषु श्रादेरकारस्य दी? वा जवति ॥ सामिद्धी समिझी। पासिझी पसिझी। पायडं पयडं । पाडिवथा पडिवथा । पासुत्तो पसुत्तो । पाडिसिझी पडिसिझी । सारिको सरिलो । माणंसी मणंसी। माणं सिणी मणं सिणी। श्राहिया श्रहिवाई । पारोहो परोहो । पावासू पवासू । पाडिप्फद्धी ॥ पडिप्फझी ॥ समृद्धि प्रसिद्धि । प्रकट । प्रतिपत् । प्रसुप्त । प्रतिसिकि। सदृद । मन खिन् । मनस्विनी । अनियाति । प्ररोह । प्रवासिन् । प्रतिस्पर्छिन् ॥ श्राकृतिगणोऽयम् । तेन । अस्पर्शः । श्राफंसो । परकीयं । पारकरं । पारकं ॥ प्रवचनम् । पावयणं । चतुरंतं चाऊरंतं इत्याच पि नवति ॥४४॥ मूल भाषांतर. प्राकृतमा समृद्धि विगेरे शब्दोमां आदि अकार विकटपे दीर्घ थाय. सं. समृद्धि नुं सामिडी समिडी आय. सं. प्रसिद्धि नुं पासिद्धी पसिद्धी पाय. सं. प्रकट नुं पायडं पयडं थाय. सं. प्रतिपत् नुं पाडिवआ पडिवआ थाय. सं. प्रसुप्त नुं पासुत्तो पसुत्तो थाय. सं. प्रतिसिद्धि न पाडिसिद्धी पडिसिद्धी थाय. For Private and Personal Use Only
SR No.020570
Book TitlePrakrit Vyakaranam
Original Sutra AuthorN/A
AuthorNarmadashankar Damodar Shastri
PublisherNarmadashankar Damodar Shastri
Publication Year1904
Total Pages477
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy