________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
PPPORRHANP
प्रथमःपाः
६५ षोःसः हिविष्वचोरुः स सु बाहुलकात्याविबजनस्य मकारः वास्वरेमश्च कम मोनुण अंत्यव्यंग सबुक् वीसुं । निषतः नैत संजक्तौ निषक्तः कगटडेत्यादिना षुबुक् अनेन दीर्घः निनी शषोः सः कगचजेति कबुक् अनादौ हित्वं ११ अतः सेोः नीसित्तो। सस्यं अधोमनयाम् टालोपः अनेन दीर्घः स सा सासं । कस्यचित् अधोमनयां यलोपः अनेन दीर्घः अंत्यव्यंग तबुक् कास। उन वित्रंज उ ऊ विवीशषोः सः अतःसेर्मोः जसो वीसंजो। विकस्वर ११ सर्वत्र वलुक् अनेन दीर्घः क का श्रतःसे?ः विकासरो। निखः ११ सर्वत्र वलुक् अनेन दीर्घः श्रतःसे?ः नीसो । निस्सहं कगटडेति सबुक् अनेन दीर्घः श्रतःसे?ः नीसहो ॥ ३ ॥ टीका भाषांतर. जेमां यवशष अने स लुप्त थया होय तेवा शब्दोना आदि स्वरनो दीर्घ थाय. सं. पश्यति तेने अधोमनयां यलुक् चालता सूत्रथी दीर्घ थई शषोः सः त्यादीनांतिः इ. ए सूत्रोलागी पासई रूप थयु. सं. कश्यपः तेने अधोमनयां० चालता सूत्रे दीर्घ थई शषोसः पोवः अतःसे?ः ए सूत्रो लागी कासवो रूप थाय. सं. आवश्यकं तेने अधोम० शषोःसः चालता सूत्रे दीर्घकगचज अवर्णो० एसूत्रोलागी आवासयं रूप थाय. सं. विश्राम्यति तेने सर्वत्र र० चालता सूत्रे दीर्घ इस्वःसंयोगे शषोःसः अधोमन त्यादी० ए सूत्रोथी बीसमई रूप थाय. सं. विश्राम तेने सर्वत्र रलुक चालता सूत्रे दीर्घ शषोःसः अतःसे?ः ए सूत्रो लागी वीसामो रूप थाय. सं. विश्राम तेने सर्वत्र रलुक् चाखता सूत्रधी दीर्घ शषोःसः अतःसे?ः ए सूत्रो लागी वीसामो रूप थाय. सं. मिश्रं तेने सर्वत्र रलुक चालता सूत्रथी दीर्घ शषोःसःए सूत्रो खागी मीसं रूप थाय. सं. संस्पर्शः तेने व्यस्पयोः फः सर्वत्ररलुक् शषोःसः चालतासूत्रथी दीर्घ गुणाद्या वा क्लीवे वा मोनु० ए सूत्रो लागीसंफासं सं. अश्वः तेने सर्वत्र रलुक् चालतासूत्रधी दीर्घ शपोःसः अतःसेट: ए सूत्रोलागी आसो रूप सिद्ध थाय. सं. वि उपसर्गसहित श्वस् धातु जीववाना अर्थमा प्रवर्ते. तेना सं. विश्वसिति एवा सिघशब्दने व्यंजनात् लोकात् त्यादीनां सर्वत्ररलक् अने चालता सूत्रथी दीर्घ थई वीससई रूप श्राय. सं. विश्वास तेने सर्वत्रवलुक चालतासूत्रधी दीर्घ शषोःसः अतःसे?ः ए सूत्रोलागी वीसासो रूप धाय. सं. दुश्शासन तथा सं. मनःशिला शब्दने कगटडे० चालतासूत्रथी दीर्घ शषोःसः नोणः अतःसेझैः अंत्यव्यं० ए सूत्रोलागी दूसासणो तथा मणासिला एवा रूप थाय. सं. शिष्य पुष्य मनुष्य तेने अधोमनयां शषोःसः चालतासूत्रे दीर्घ नोणः अतःसे?ः सीसो पुसो मणूसो एवा रूप धाय. सं. कर्षक तेने सर्वत्ररलुक् चालतासूत्रे दीर्घ कगचज
For Private and Personal Use Only