________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
६४
मागधी व्याकरणम्. नदीर्घानुस्वारात् ए सूत्रमा निषेध कर्यो तेथी सर्व स्थले अनादौ शेषादेशयोः ए नियमथी थतां बिर्लावनो अनाव थायः॥४३॥
॥ ढुंढिका ॥ यश्च रश्च वश्च शश्च षश्च स्च य र वशषसः लुप्ता यव श ष सो येषां ते लुप्त य र व श ष सां शश्च षश्च स्च तेषां शषसां ६३ दीर्घः ११ पश्यति संस्कृत सिफः अधोमनयां यदुक्थनेन दीर्घःप पाशषोस्सः श स त्यादीनां तिः पासई । कश्यपः ११ अधोमनयां अनेन दी. घः शषोःसः पोवः श्रतः सेोंःकासवो। आवश्यकं अधोमनयां यलुक् शषोः सः अनेन दीर्घः कगचजेति कलुक् श्रवर्णो श्रावासयं । विश्राम्यति सर्वत्र रबुक् अनेन दीर्घः विवी ह्रस्वःसंयोगे शा शषोःसः अधोमनयां यबुक् त्यादी० ति ई वीसम । विश्राम ११ सर्वत्र रखुक् अनेन दीर्घः वि वी शषोः सः अतःसे?ः वीसामो । मिश्र सवत्र रखुक् अनेन दीर्घः मिमी शषोः सः मीसं संस्पर्शः व्यस्पयोः फः स्पस्य फः सर्वत्र रसुक् शषोः सःअनेन दीर्घः ११ गुणाया वालीबे वा इति सम् मोनु संफासं श्रश्वः सर्वत्र रबुक् अनेन दीर्घःशषोःसः अतः सेझैः श्रासो। विपूर्व अनश्वसक् प्राणने श्वस्वर्त्त तिव् व्यंजनात् लोकात् त्यादीनां ति सर्वत्र रखक्शनेन दीर्घः वीसस। विश्वास ११ सर्वत्र वबुक् अनेन दीर्घः विवी शषोःसः अतः सेझैः वीसासो। पुरशासन ११ मनश्शिला ११ कगटडेति दश बुक् अनेन दीर्घः छदू न ना शषोःसानोणः अतः सेोः अंत्यव्यंग सबुक् दूसासणो मणासिला । शिष्य पुष्य मनुष्य ११ अधोमनयां यलुक् शषोः सः अनेन पूर्वस्य दीर्घः नोणः श्रतःसे?ः सीसो । पू. सो । मणूसो । कर्षक ११ सर्वत्र रबुक् अनेन दीर्घः कगचजेति कबुक् शषोः सः श्रतःसेझैः कास । वर्षा १३ वर्षः ११ सर्वत्र लुक् पूर्वस्यचदीर्घः व वा शषोःसः जस्शसोच्क् अतःसेझैः वासा वासो। विष्वाण ११ सर्वत्र वलुक् अनेन दीर्घः विवी शषोःसः श्रतः से?ः वीसाणो नोजनं विष्वक् ११ सर्वत्रवलुक् थनेन वि वी श
For Private and Personal Use Only