SearchBrowseAboutContactDonate
Page Preview
Page 66
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रथमःपादः। लुप्त-य-र-व-श-ष-सां श-ष-सां दीर्घः ॥४३॥ प्राकृतलक्षणवशाबुप्ता याद्या उपर्यधो वा येषां शकारषकारसकारा णां तेषामादेः स्वरस्य दी? जवति ॥ शस्य यलोपे । पश्यति । पास ॥ कश्यपः । कासवो ॥ श्रावश्यकं । श्रावासयं ॥ रलोपे । विश्राम्यति । वीसम॥ विश्रामः । वीसामो ॥ मिश्रम् । मीसं। संस्पर्शः। संफासो॥ वलोपे।अश्वः। श्रासो॥ विश्वसिति।वीसस॥ विश्वासः। वीसासो॥शलोपे। पुश्शासनः। दूसासणो॥मनःशिला। मणासिला ॥ षस्य यलोपे । शिष्यः । सीसो ॥ पुष्यः। पूसो ॥ मनुष्यः । मणूसो ॥ रलोपे। कर्षकः। कास ॥वर्षाः। वासा ॥ वर्षः । वासो ॥ वलोपे। विष्वाणः । वीसाणो ॥ विष्वक् । वीसुं ॥ पलोपे। निषिकः। नीसित्तो ॥ सस्य यलोपे । सस्यम्। सासं ॥ कस्यचित् । कासई ॥ रलोपे । उस्रः। उसो॥ विलंजः। वीसंनो॥ वलोपे । विकस्वरः । विकासरो ॥ निःस्वः । नीसो ॥ सलोपे । निस्सहः । नीसहो ॥ न दीर्घानुस्वारात् (२. ए५ ) इति प्रतिषेधात् सर्वत्र श्रनादौ शेषादेशयोर्डित्वम् (२. नए) इति हित्वाजावः॥४३॥ मूल भाषांतर. प्राकृत लक्षणना नियमथी उपरके नीचे जेमना य र व श ष धने स लोप थयेला एवा शकार, षकार अने सकार, तेमना आदि (प्रथमना) स्वरने दीर्घ थायवे. शना यलोपर्नु उदा सं. पश्यति तेनुं प्रा० पासइ सं. कश्यपः तेनुं प्रा० कासवो सं. आवश्यकं तेनुं प्रा० आवासयं. वाय. रलोपना उदा० सं. विश्राम्यति तेनुं वीसमइ सं० विश्रामः तेनुं वीसामो संस्कृत मिश्रम् तेनुं मीसं सं. संस्पर्शः तेनुं संफासो । वलोपना उदा० सं० अश्वः तेनुं आसो सं विश्वसिति तेनुं वीससइ सं. विश्वासः तेनुं वीसासो शलोपना उदा० सं. दुश्शासनः तेनु दूसासणो सं० मनःशिला तेनुं मणासिला षकारना यलोपना उदा० सं० शिष्यः तेनुं सीसो श्राय. सं० पुष्यः तेनुं पूसो आय. सं. मनुष्यः तेनुं मणूसो थाय. रलोपना उदा० सं. कर्षकः तेनुं कासओ थाय. सं. वर्षाः तेनुं वासा थाय. सं. वर्षः तेनुं वासो थाय. वलोपना उदा० सं. विष्वाणः तेनुं वीसाणो थाय. सं. विष्वक् तेनुं वीसुं थाय. षलोपना उदा० सं. निषिक्तः तेनु नीसित्तो थाय. सकारना यलोपना उदा० सं. सस्यम् तेनुं सासं सं. कस्यचित् तेनुं कासई थाय. रलोपर्नु उदा० सं. उस्रः तेनुं जसो पाय. सं. विलंभ तेनुं बिसंभो थाय. वलोपना उदा० सं. विकस्वरः तेनुं विकासरो थाय. सं. नी:स्वः तेनुं नीसो थाय. सलोपना उदा० सं. निस्संहः तेनुं नीसहो थाय. For Private and Personal Use Only
SR No.020570
Book TitlePrakrit Vyakaranam
Original Sutra AuthorN/A
AuthorNarmadashankar Damodar Shastri
PublisherNarmadashankar Damodar Shastri
Publication Year1904
Total Pages477
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy