SearchBrowseAboutContactDonate
Page Preview
Page 65
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ६२ मागधी व्याकरणम्. -- तस्य द्वित्वं चति त्ति ह्रस्वः संयोगे च श्रत्यव्यं० ग्लुक् तत्ति ऊत्ति प्रिय ११ इति सर्वत्र रलुक् श्रनादौ द्वित्वं कगचजे तियलुकू छातः सेर्डो डित्यं श्रनेन इलुक् तस्य च यति ति पिउत्ति । पुरुष ११ इति पुरुषेरो करि शषोः षस्य सः अतः सेर्डे श्रनेन षलुक् तस्य च द्विस्वं पुरिसोत्ति | गाथा ॥ श्य विकगुहा निलयाए तम्मिदल सर्वरसिद्ध मग्गाए पहुणासपरि अरं जमवइए विहिउँ नमुकारो ॥१॥ अस्यार्थः इत्यमुना प्रकारेण प्रजुषा नृपेण जगवत्याः पार्वत्या नमस्कारो विहितः किं० पार्वत्याः विंध्यगुदेव निलयो गृहं यस्याः सा विंध्यगुहा निलया तस्याः क्व तस्मिन् पर्वते पुनः किं० दल सैन्यं तस्य ये शबरा जिल्लास्तैः शिष्टः कथितो मार्गों यस्या इत्यर्थः इतौ तो वाक्यादौ ति त कगचेति तलुक् इयविंध्यगुहा निलया ६१ साध्वसध्यह्यांऊः धस्य कः खघथधनां फस्यदः टाङस्डेरदादिस स्थाने ए विंऊगुद्दानिलयाए ॥ ४२ ॥ टीका भाषांतर. पदनीपर जो इति शब्द यावे तो तेना आदिश्रक्षर इनो लुक् थाय. ने स्वरनी पढी आवेला तनो जिव थाय संस्कृत किम्+इति यद्+इति तेने वा स्वरे मश्च अंत्यव्यं० मोनु० आदेर्यो जः ए सूत्रो लागी किंति ने जंति एवां रूप याय. संस्कृत दृष्टं + इति तेने इत्कृपादौ ष्टस्यानु० अनादौ घित्वं द्वितीय० पूर्ववः टः मोsस्य लुक् मोनु० अने चालता सूत्रथी ईनो लुक् श्रई दिट्ठति रूप याय. संस्कृत नयुक्त + इति तेने आदेयों जः कगटड० अनादौ द्वित्वं ए सूत्रो लागी श्रा चालता सूत्र इनो लुक् थई न जुत्तंति एवं रूप याय. संस्कृत तथा+इति झग+इति तेने खघथधभां ए सूत्र लागी आ चालता सूत्रथी इनो लुक् छाने तेनो जिव थई, ह्रस्वः संयोगे अंत्यव्यं० ए सूत्रो लागी तहन्ति तथा झन्ति एवां रूप थाय. संस्कृत प्रिय + इति तेने सर्वत्र रलुक् अनादौ द्वित्वं कगचज० अतः सेडः डित्यं श्रा चालता सूत्रथी इनो लुक् तथा तनो विथ पिओत्ति रूप सिद्ध याय. संस्कृत पुरुष + इति तेने पुरुषे रो शषोः षस्य सः अतः सेर्डोः आ चालता सूत्रथी बनो लुक् श्रने तनो विर्भाव यई पुरिसोति एवं रूप सिद्ध थाय. ते पर उदाहरणरूपे गाथा वे-तेनो जावार्थ एवो बे के, " या प्रकारे विंध्याचल पर्वतनी गुहा जेनुं स्थान बे एवा श्रने सैन्यना जिल्ललोकोए जेने मार्ग बताव्यो ने एवा ते जगवती पार्वतीने ते राजाए नमस्कार कर्यो. अहिं इति विंध्यगुहानिलयायाः " 'ए संस्कृत पदनुं इयविंझगुहा निलयाए' ए प्राकृत पदनी पेहेला श्रावेला इतिशब्दना दिनो लुक् थयो नहीं. ते इतौ तो वा क्यादौ कगच० साध्वसध्यह्यां झः खद्यथधभां॰ टाङस्ङेरदादि० ए सूत्रो लागी 'विंकगुहा निलयाए' ए पद सिद्ध थायडे. For Private and Personal Use Only
SR No.020570
Book TitlePrakrit Vyakaranam
Original Sutra AuthorN/A
AuthorNarmadashankar Damodar Shastri
PublisherNarmadashankar Damodar Shastri
Publication Year1904
Total Pages477
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy