________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रथमःपादः।
६१ टीका भाषांतर. पद ५१ अपि ६१ वा ११ संस्कृत तद अपि शब्द बे. तेमां तद् शब्दने अंत्यव्यंग ए सूत्रथी द नो लुक् थः क्लीबे सम् मोनुवार ए सूत्रोलागी तं श्रयुं अपि शब्दने आ चालता सूत्रधी विकल्पे अ नो लोप थाय एटखे तंपि रूप पाय. विकटप पदे लोकात् पोवः सूत्र लागे एटले तमवि थाय. संस्कृत किमपि शब्द ने तेमां किम् ११ शब्दने अम् प्र० श्रावे पठी किमः किम् सूत्रथी किम्ने स्थाने किम् थाय बाकी पूर्ववत् अइ किंपि किमवि रूप थाय जे. संस्कृत केनापि शब्दने किमः कस्त्रतसोश्च ए सूत्रथी किम् ने स्थाने क आवे परी टाआमोणेः टाणशस्येत् ए सूत्रो लागी बाकी पूर्व प्रमाणे सिद्ध थइ केणवि केणावि एवां रूप सिद्ध थाय. संस्कृत कथमपि तेने खथध० ए सूत्रथी थ नो ह थाय पडी था चालता सूत्रथी अ नो विकटपे लुक् थ कहंपि थाय अने बीजे पदे पोवः सूत्र लागी कहमवि रूप पाय. ॥४१॥
इतेः स्वरात् तश्च दिः॥४॥ पदात्परस्य श्तेरादे ग् जवति खरात् परस्य तकारो हिर्जवति ॥ किंति । जंति । दिति । नजुत्तति ॥ खरात् । तहत्ति । जत्ति । पित्ति । पुरिसोत्ति॥ पदादित्येव ।श्वविफ-गुहा-निलया ए ॥४॥
मूल भाषातर. कोइ पदनी आगल जो इति शब्द श्रावेतो तेनो लुक् थाय. अने स्वरनी पनी त आवे तो तेनो बिजोव थाय. जेम संस्कृत किम् इति तेनुं किंति थाय. संस्कृत यद् इति तेनु जति थाय संस्कृत दृष्टं इति तेनुं दिलुति श्राय. संस्कृत नयुक्तं इति तेनुं नजुत्तंति थाय. स्वरनी पड़ी त आवे तेनुं उदाहरण-जेम संस्कृत तथा इति तेनुं तहत्ति थाय. तेमज झग इति तेनुं झत्ति थाय. संस्कृत प्रिय-इति तेनुं पिओत्ति थाय. संस्कृत पुरुष इति तेनुं पुरिसोत्ति थाय. मूलमां कडं बे, तेम श्रा नियम पदनी पजीज प्राप्त थाय. जेम के संस्कृत इति-विध्यगुहानिलयायाः तेनुं प्राकृत 'अवि-गुहा-निलयाए' श्राय, अहिं इति शब्द पदनी पड़ी श्राव्यो नयी तेथी आ नियम लागु पडे नहीं. ॥ ४२ ॥
॥ टुंढिका॥ इति ६१ स्वर ५१त् ६१ च ११ छिः११ किम् ११ यद् २१ इति वा खरे मश्च अंत्यव्यं० बुक् अमो मोनु थादेर्योजः किंति जति । दृष्टअम्शति इत्कृपादौ दृ दिष्टखानु० ष्टस्य उः अनादौहित्वं हितीयापूर्वठः टः श्रमोऽस्य अनुक् मोनु अनेन ३ बुक् दिहति । नयुक्त-इति श्रादेर्योजःकगटडेति कलुक् अनादौ हित्वं अनेन श्खुक् नजुत्तंति।तथा इति जगति खयघधनां यस्यहः अनेन श्लुक्
For Private and Personal Use Only