________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
६०
मागधी व्याकरणम् . म् ११ श्दमश्मः सिना सह श्दमःस्थाने श्म श्रादित्याप अनेन वालुक् जश्मा जश्श्मा । जश् प्राग्वच्च । अस्मद् ११ अस्मदोम्मिश्रम्मिश्रमिहं अहंश्रयं सिना सिनासह अस्मद्रस्थाने अहं अनेनवा बुक् जहं जश्यहं ॥ ४० ॥ टीका भाषांतर. त्यदादि शब्दो अने अव्ययश्री ते बनेना स्वरनो खुक् थाय. संस्कृत अस्मद् शब्दने अह्मअह्मे० ए सूत्रथी अस्मद् ने स्थाने अह्मे थाय. संस्कृत एतद् शब्दने अंत्यव्यंग ए सूत्रे दनो लुक् थाय. पी डेस्सिम्मित्थाः ए सूत्रथी डिने स्थाने त्थ श्राय पनी ते त्य पर बते त नो लुक् पछी बंने स्थाने तकारनो लोप अश् श्रा चालता सूत्रवडे एकार नो लोप श्रयो एटले अह्मत्थ तथा अमेएत्थ एवां रूपसिघ थाय. संस्कृत यदि शब्दने आयोजः कगचजेतिद्लुक् ए सूत्रोलागी जह अयु. संस्कृत इदम् शब्दने इदम इमः ए सूत्रथी सि प्रत्ययसहित इदम् शब्दने स्थाने इम आदेश थाय पछी आत् ए सूत्रथी आए श्रावी श्रा चाखता सूत्रवडे विकटपे लुक् अश् जइमा जइइमा एवां रूप सिद्ध थाय. जइ पूर्व (उपर) प्रमाणे सिद्ध श्राय. संस्कृत अस्मद् शब्दने अस्मदोम्मिम्मि० सिसहित अस्मद् शब्दने स्थाने अहं श्रादेश आवे. पडी था चालता सूत्रधी विकटपे लुक् थाय एटले जइहं जइअहं एवां रूप सिद्ध श्राय ॥४०॥
पदादपेर्वा ॥४१॥ पदात्परस्य श्रपेरव्ययस्यादेर्वग् वा नवति ॥ तंपि तमवि । किंपि किमवि । केणवि केणावि । कहंपि कदमवि ॥४१॥ मूल भाषांतर. कोइ पदनी पनी जो अपि अव्यय आवे तो तेना आदि अक्षर (अ) नो विकल्पे लुक् थाय. जेम संस्कृत तदपि तेनुं प्राकृत तंपि अने विकल्पपदे तमवि थाय. तेवीरीते संस्कृत किमपि तेनुं किंपि अने किमवि श्राय. संस्कृत केनापिनुं कहंपि अने कहमवि थाय. ॥१॥
॥ढुंढिका ॥ पद ५१ अपि ६१ वा ११ तद् ११ अंत्यव्यं० दबुक् क्लीबे सम् मो. नु० थपि अनेनवा अलोपः द्वितीये लोकात् पो वः तंपि रामवि ॥ किम् ११ अम् किमःकिम् अमासह किमःकिम् अन्यत् पूर्ववत् किंपि किमवि ॥ किम् ३१ किमः कस्त्रतसो किमः स्थाने क टाधामोर्णः टाणशस्येत् एत्वं शेषं पूर्ववत् केणवि केणावि ॥ कथं अपि खथ० थस्यहः अनेन वा बुक् द्वितीये पोवः कहंपि कहमवि ॥१॥
For Private and Personal Use Only