________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रथमःपादः।
एए श्रा चालता सूत्रथी निर् ने स्थाने ओ श्राय पनी मोनु० ए सूत्र लागी ओमालं रूप सिद्ध थाय. बीजे पक्षे निर्माल्यः इस्वःसंयोगे ( मानोमवाय ) सर्वत्र रलुक् अनादौ द्वित्वं अधोमनयां यलुक् सेवादौद्वित्वं ए सूत्रो लागी भिम्मल्लं एवं रूप थाय. सापइ ए गाथानो जावार्थ एवो के, हे नगवन, तमे स्वहस्ते श्रापेला निर्मात्यने ते स्त्री अद्यापि वहन करे. ते निर्माट्य गंधरहित ने तोपण ते उजम थयेला नगरनी गृहदेवी होय तेम धरी राखेडे. निर्माल्यकं अहिं स्वार्थे कप्रत्यय आवेलो . बाकीर्नु पूर्वनी जेम जाणवू. अहिं उदाहरणमां ओमालयं ए शब्द मुकेलो . संस्कृत प्रतिष्टा शब्दने स्थष्टा थक्क० ए सूत्रथी ए आदेश थाय पजी अनादौद्वित्वं द्वितीय० पूर्वस्य अने श्रा चालता सूत्रथी प्रति ने स्थाने परि श्रादेश थाय. बीजे पदे सर्वत्र रलुक् कगचजेति तलुक् ए सूत्रो लागी परिहा पइट्ठा रूप सिद्ध थाय. पूर्ववत् ते परिउपसर्गसहितस्था धातुने क्त प्रत्यय आवे पनी स्त्रीलिंगे ग ने स्थाने वि थाय पनी कगचज ए सूत्रथी त नो लुक् थई परिट्ठि पइटिअं ए रूप सिद्ध श्राय. ॥ ३० ॥
आदेः॥३॥ श्रादेरित्यधिकारः कगचज इत्या दिसूत्रात् प्रागविशेषे वेदितव्यः३ए मूल भाषांतर आदेःश्रा अधिकार , ते कगचज इत्यादिसूत्रनी पेहेलां अविशेपमा जाणवो. ॥ ३॥
त्यदाद्यव्ययात् तत्स्वरस्य लुक् ॥ ४०॥ त्यदादेरव्ययाच परस्य तयोरेव त्यदायव्यययोरादेः खरस्य बहुलं बुक् नवति ॥श्रह्मेत्थ श्रह्मे एत्थ । जश्मा जश्श्मा । जहं जश्यहं॥४०॥ मूल भाषांतर. त्यदादि शब्दो अने अव्यय पछी जो ते त्यदादि अने अव्यय श्रावे तो तेमना श्रादिस्वरनो विकटपे लुक् थाय. जेम संस्कृत अस्मद् अने एतद् शब्दोना अमेत्य अने अह्मएत्थ एवां रूप थाय . तेवीरीते संस्कृत यदि इदम् शब्दना जइमा जइइमा एवां रूप आय . अने संस्कृत यदि अस्मद् तेनां जइहं जइ अहं एवां रूप थाय .॥४०॥
॥ ढुंढिका ॥ त्यदादयश्च श्रव्ययश्च त्यदायव्ययं तस्मात् तयोः स्वरस्तत्वरस्तस्य बुक् ११ अस्मत् १३ ब्रह्मश्रह्मेश्रह्मोमोवयंनेजसा जसा सह श्रस्मद्रस्थाने श्रीं । एतद् ७१ अंत्यव्यंग दलुक् डेस्सिम्मित्थाः डिस्थाने त्थ त्थे च तस्य ढक् उनयत्र तलोपः अनेन वा एकारलोपः श्रोत्थ श्रोएत्थ । यदि श्रादेर्योजः कगचजेति दलुक् जश् श्द
For Private and Personal Use Only