________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
५४
मागधी व्याकरणम्. गर्त्त शब्दनुं स्त्री. गड्डा भने पु. गड्डो एवां रूप थाय. अहि केटलाएक कहेले के, श्रा रूप संस्कृतनी पेठे सिद्ध थायजे. इमा ए तंत्रथी आदेशवझे सिद्ध श्राय अने डिमा ए ठेकाणे पृश्वादीम्नश्च ए सूत्रमा संग्रह करवो. अने आदेश ते तो स्त्रीलिंगपणुंज थाय. एम इ . ॥ ३५ ॥
॥ढुंढिका.॥ वा ११ अंजलिरायो येषां ते अंजव्याद्या श्माश्च अंजलाद्याश्च इमांजलायाः स्त्री ७१ एतद् अंत्यव्यं० दबुक् तदश्च तः सोऽक्कीबे त् स् ११ अंत्यव्यंग सबुक् थादित्याप एसा गरिमन् स्त्रियामादविद्युतः न् था अंत्य० सबुक् धनेन वा स्त्रीत्वं गरिमा पदे एतद् ११ अंत्यव्यं दबुक् तदश्चतः सो त् स् हास गरिमन् ११ पुंस्यन श्राणो वा राजवच्च न् था अंत्यव्यंजन सलुक् गरिमा एसा पूर्ववत् महिमन् महिम्नो नावो महिमा अनेन वा स्त्रीत्वं स्त्रियामा० श्रा पदे पुंस्यन आणो न था महिमा। निर्लज निर्खास्य जावो निर्लजात्वं जावे तत्त्व प्रथस्य डिमात्तणैवात्वस्य डिमात्तणै श्मा इति डित्यं लोकात् अनेन वा स्त्रीत्वं स्त्रियामाद० शेषं पू. र्ववत् सर्वत्ररबुक् अनादौहित्वं निल्लङमा पदे पुंस्यनशाणो राजा निबऊमा। धूर्त धूर्तस्य नावो धूर्तत्वं त्वप्रा ह्रस्वः संयोगे प्र सर्वत्र रबुक् अनादौ हित्वं त्वस्य डिमा श्मा इति डित्यंग धूत्तिमा पदे धूर्तः। पृथ्वादि रिमन् वा श्मन् प्रत्ययः अंत्यखरादे० अंत्यखर लोपः लोकात् पुंस्यनथाणो न् गत्तिमा । अंजलि ११ अलीबेग स्त्रीलिंगे एसा अंजली। पुलिंगे एस अंजली । पृष्ठ पृछे. वाऽनुत्तरपदे पृ पि स्वप्नादौ पृति बस्यानुना बस्य थः अनादौ हित्वं द्वितीय पूर्व उट अनेन वा स्त्रीत्वं अक्लीबे दीर्घः पदेन ईकारः क्वीबे सम् मोनुखा० पिट्ठी पिट्ठ।अदि बोऽदयादौ ११ श्रक्लीबे दीर्घः क्लीबे खरान्मसे अली अदिप्रस्त सर्वत्र बुक् सूक्ष्मश्नष्ण सह हृदणांण्हः प्रथमेन पण्ह पण्हो । चोर्यं ११ स्याद्नव्यचैत्य चोर्यसमेषु यात् यात् पूर्व : लोकात् श्रोत चेत् चो प्रथमे प्रापके क्लीबे चोरिया चोरियं । एवं कुदि ११ क्षःखः कचित्तु क्षः
For Private and Personal Use Only