________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
मागधी व्याकरणम् १३ जस् शस् इंश्णयः जस् स्थाने णि पूर्वस्य दीर्घः जस् शस्
सित्तो दीर्घः जस्शसो क् देर्द्धक देवाणि देवा । बिंदु १३ जस् शस् इंश्णयः जस्स्थाने इंपूर्वस्य च दीर्घः द्वितीये जस् शस् ङसिङसाणो जस् स्थाने णो बिंदूशं बिंडुणो। खड्ग कगटमेतिऽलोपः अनादौ हित्वं ११ अनेन वा क्लीबत्वं क्लीबे स्म् मोनु श्रतः सेडोंः खग्गं खग्गो । मंडलायं ११ ह्रस्वःसंयोगे सर्वत्र रखुक क्लीवे. स्म्० मोनु अतः सेझैः मंडलग्गं मंडलग्गो कररुह ११ ली बे सम् मोनु श्रतःसे?ः कररुहं कररुहो वृक्ष १३ वृक्षक्षिप्तयो रुक्खबुढौ वृक्षस्य रुक्खादेशः १३ थनेन वा क्लीबत्वं यत्र क्लीबत्वं तत्र जस् शस् इंश्णयः जस स्थाने इंपूर्वस्य च दीर्घः अन्यत्र पुंसि जस्शस् ङसित्तो दीर्घः जस् शसोच्क् रुक्खा रुक्खा इति गुणादयः समाप्ताः ॥३४॥ टीका भाषांतर. गुण शब्द ने आदि जेमने ते गुणाद्य शब्दो कहेवाय. क्लीवे ए सप्तमीनुं एकवचन . अने वा अव्यय . संस्कृत गुण शब्दने आ चालता सूत्रथी विकटपे नपुंसकपणुं थाय. तेथी जस् शस् इंइणयः ए सूत्र लागी जस् शस् उसित्तो दीर्घः जस् शसोर्दीर्घः जसूशसोलुक ए सूत्रोपामी गुणा गुणाई एवां रूप सिघ थाय. ते उपर उदाहरणनी गाथा आपेने तेनो एवो अर्थ डे के, “ केटलाएक लघुस्वन्नाववाला पुरुषो गुणने प्राप्त करी मोटी धन समृधिने श्छेने अने केटलाएक विशालस्वनाववाला पुरुषो वैनववडे गुणोने शोधे " अहिं गुणशब्द पुंलिंगे अने नपुंसके. संस्कृत विनव शब्दने १३ ख थ घ ध० ए सूत्रथी भ नो ह थाय. पनी भिस् भ्यस् सुपि ए सूत्रथी एकार थाय पनी भिसो हिं हि हि ए सूत्रथी निस् ने स्थाने हिं थाय एटखे विहवेहिं एवं रूप सिद्ध थाय. मार्ग अन्वेषणे मार्ग ए धातु शोधवानेविषे प्रवर्ते उत्तम पुरुषनो अंति प्रत्यय आव्यो. चुरादिभ्यो णिव पनी बहुष्याद्यस्यन्ति न्ते इरे ए सूत्रथी अंतिने स्थाने न्ति आवे पजी जेरदेदावावे ए सूत्रथी णिव ने अत् श्र अयो पनी इखासंयोगे ए सूत्रपामी मा नो म यो से सर्वत्र रलुक् अनादौ हित्वं ए सूत्रोलागी मग्गंति ए रूप सिद्ध थयु. संस्कृत देव शब्दने १३ जस् शस् इंइणयः ए सूत्रथी जस् ने स्थाने णि आवे पछी पूर्वस्य दीर्घः जस् शस् उसित्तौ० जस् शसोलक ए सूत्रोलागी देवाणि देवा एवां रूप सिद्ध थया. संस्कृत बिंदु १३ तेने जस् शस् इंइणयः जस ने स्थाने ई थाय पूर्वने दीर्घ थाय. बीजे परे जस् शस् ङसिङसाणो ए सूत्रथी जस् ने स्थाने णो श्राय एटले बिंदूई बिंदुणो ए रूप सिद्ध थाय. संस्कृत खग तेने कगटड ए सूत्रथी ड नो लोप थई अनादौ द्वित्वं पली श्रा
For Private and Personal Use Only