________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रथमःपादः। ता सूत्रथी विकल्पे पुंलिंगपणुं थाय. पढ़ी जस्शम् उसित्तो० दीर्घः जसशसोलक जसुशस इंइणयः स प्राग् दीर्घाः जस स्थाने इ श्राय पनी पूर्वस्य च दीर्घः एटखे भायणा भायणाई ए रूप सिख थाय. नेत्र अनं कमल शब्दने संस्कृतमा पण पुंलिंगपणुं थाय . ॥ ३३ ॥
गुणाद्याः क्लीबे वा ॥३४॥ गुणादयः क्लीवे वा प्रयोक्तव्याः ॥ गुणाई गुणा । विहवेहिं गुणाई मग्गन्ति । देवाणि देवा। बिन्ऽ बिंडणे । खग्गं खग्गो । मंगलग्गं मंगलग्गो । कररुहं कररुहो । रुक्खाई रुक्खा । इत्यादि इति गुणादयः ॥ ३४ ॥ मूल भाषांतर. प्राकृतमा गुणादि शब्दो नपुंसके विकटपे योजवा. जेमके संस्कृत गुणाः तेनुं गुणाइं गुणा एवां रूप श्राय. तेनुं उदाहरण प्राप्रमाणे - संस्कृत-विनवैर्गुणान् मार्गयंति तेनुं प्राकृत विहवेहिं गुणाई मग्गन्ति एटले तेश्रो वैनववझे गुणोने शोधे . संस्कृत देवाः तेनुं देवाणि तथा देवा एवां रूप थाय. संस्कृत बिंदवः तेना बिंदुई बिंदुणो एवां रूप थाय. संस्कृत खड्ग तेनुं खग्गं खरगो एवां रूप थाय. संस्कृत मंडलायं तेना मंडलग्गं मंडलग्गो एवां रूप थाय. संस्कृत कररुह तेनुं कररहं कररुहो एवां रूप थाय. संस्कृत वृक्षाः तेना रुक्खाइं रुक्खा एवां रूप थाय. इत्यादि गुणादि शब्दो जाण। लेवा. ॥३४॥
॥ ढुंढिका ॥ गुणा आया येषां ते गुणाद्याःक्कीबे ७१ वा ११ गुण १३ अनेन वा क्लीबे जस्शस्श्णयः सप्राग्दीर्घाः जस् शस् ङसित्तो दीर्घः जस् शसोर्दीर्घः जसशसोच॑क् गुणा गुणाई । गाथा एगे लहु थ सहावा गुणेहिं लहिलं महंति घणरिम् िअणे विमलसहावा विहवेहिं गुणा मग्गंति ॥१॥ अस्यार्थः-संस्कृत-एके लघुकखनावा गुणान् लब्ध्वा धनहिं महतीं वांति अन्ये विपुलखनावाः विनवैर्गुणान् मार्गयंतीत्यर्थः विजव ३३ खयघधा जस्य हः निस् ज्यस् सुपि एत्वं निसा हिं हिहि जिस स्थाने हिं विहवेहिं मार्ग अन्वेषणे उत्तमा अंति चुरादिन्यो णिव् बहुव्वाद्यस्यन्ति न्तर अंतिस्थाने न्ति णेरदे दावावे णिव स्थाने अत् थ इति ह्रस्वः संयोगे मा म से सर्वत्र रबुक् अनादौ हित्वं मग्गन्ति। देव
मागे अन्वेषण जतमा आत
For Private and Personal Use Only