________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
४६
मागधी व्याकरणम. स्नमदाम शिरोननः ॥ ३२ ॥
1
दामन शिरस् नजस् वर्जितं सकारांतं नकारांतं च शब्दरूपं पुंसि प्रयोक्तव्यम् । सांतं जसो पत्र तमो तेवो जरो । नांतं जम्मो नम्मो मम्मो | अदाम शिरोनन इति किं । दामं । सिरं । नहं । यच्च । सेयं । वयं । सुमणं । सम्मं । चम्ममिति दृश्यते तद्बहुला धिकारात्॥३२॥ मूल भाषांतर. - दामन् शिरस् अने नभस् ए शब्दोशिवाय बीजा सकारांत तथा नकारांत एवा शब्दो प्राकृतमां पुलिंगे थाय. सकारांत शब्दोनां उदाहरण आपे बे. संस्कृत यशस् पयस् तमस् तेजस् अने उरस् ए शब्दोना जसो पओ तमो तेओ करो एव रूप सिद्ध थाय. नकारांत शब्दोनां उदाहरण - संस्कृत जन्मन् नर्मन् मर्मन् ए शब्दोनां जम्मो तम्मो मम्मो एवां रूप थाय. दामन् शिरस् छाने नभस् ए शब्दो शिवाय एम मूलमां कह्युं बे तेथी दामन् शिरस् नभस् तेना दामं सिरं नहं एवां रूप याय. संस्कृत श्रेयस् वयस् सुमनस् शर्मन् चर्मन् तेना सेयं वयं सुमणं सम्मं चम्मं एवां सिद्ध रूप जोवामां यावे बे, ते बहुलाधिकारथी जावां ॥ ३२ ॥
॥ ढुंढिका ॥
Acharya Shri Kailassagarsuri Gyanmandir
स् चन् चनं । दाम च शिरश्च नजश्च दाम शिरोनजः न दाम० अदाम० ११ यशस् तमस् पयस् तेजस् उरस् ११ श्रादेर्योजः अंत्यव्यं० सलुक् शषोः सः कगचजेति जययोर्लुक् श्रतः सेर्डोः डित्यं० जसो तमो पर्छ ते करो । जन्मन् नर्मन् न्मोमः न्मस्य मः सर्वत्र रलुक्
नादौ द्वित्वं १० तः से० जम्मो नम्मो दामन् शिरस् ननस् ११ अंत्यव्यंजन लुक् शषोः सः क्लीबेसम् मोनुस्वा० खथघध० जस्यदः दामं सिरं नदं श्रेयस् वयस् सुमनस् शर्मन् वर्मन् श्रत्यव्यंजन सलुक् यथाप्राप्तौ सर्वत्र रलुक् श्रनादौ हिरवं शषोः सः नोणः ११ बहुलाधिकारात् की बेस्म मोनु० सेयं वयं सुम्मणं मम्मं चम्मं ॥३२॥
टीका भाषांतर. स्नम् ११ दाम शिरोननः ११ संस्कृत यशस् तमस् पयस् तेजस् उरस् ए शब्दोने आदेर्योजः अंत्यव्यं० सलुक् शषोः सः कगचज अतः से: डित्यं ए सूत्रोथी जसो पवो तमो तेवो उरो ए रूप सिद्ध थाय बे. संस्कृत जन्मन् नर्मन् ए शब्दोने न्मोमः ए सूत्रथी न्म नो म थाय. सर्वत्र रलुक् अनादौ द्वित्वं अतः सेडः ए सूत्रोलागी जम्मो नम्मो एवां रूप सिद्ध थाय बे. संस्कृत दामन् शिरस् नभस् ए शब्दोने अंत्यव्यंजन सलुक् शषोः सः क्लीबेस्म मोनुस्वा०
For Private and Personal Use Only